SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 23 2 दिवसे राज्यं राजसिंहो नरेश्वरः । राज्ञो भुरुटियाकर्णनाम्नो ज्ये[ष्ठा]य सुनवे ॥२॥ अनूपसिंहाय ददौ स्वसारं विधि3 ना नृपः । अत्रेभ्योऽदा()धुकन्या एकसप्ततिसंमिताः ॥३॥ कुलकं । शते सप्तदशे पूर्णे वशाख्येन्दे [तु] पौषके । कृष्णकाद4 शिकायां तु राजसिंहनरेश्वरात् ॥४॥ पंवारइंद्रमानाख्यरावस्य तनया तु या । सवा कूवरिनाम्नी तत्कुक्षेर्जातो 5 जगत्प्रियः ॥५॥ जयसिंहाभिषः पुत्रः पवित्रश्चित्रलिकृत् ॥() संजातो जगवाझावचंद्रमाः कीर्तिचंद्रवान् ॥६॥ 6 भीमसिंहः पुत्र प्रास्ते गजसिंहः सुतस्तथा [*j सूर्णसिंहाभिषः पुत्र इंद्रसिंहः सुतस्तथा ॥७॥ स बाहादुरसिंहः 7 श्रीराजसिंहात्मजास्तथा [*]. स न(ना)रायणदासो वाऽपरिणीताप्रियाभव[*] ॥॥ प्रारभ्य कौमारपदात्सव(वर्तुसुखलब्ध(म्ब)ये । श्रीसर्व8 तुविलासाल्यं स्वारामं कृतवान्नृपः ॥६॥ वाप्यां क्षीरनिषौ धन्यो लक्ष्मीयुक्तो विराजते । नारायणगुणो राणा नौका9 से(शेषफणाश्रयः ॥१०॥ शते सप्तदशे पूर्ण वर्ष एकादशे विषे । अजमेरो साहि ___ जंहा(जहाँ)दिल्लीशं तं समागतं ॥११॥ श्रुत्वाय 10 राजसिहों(सिहे)ब्रश्चित्रकूटे समागतं । तं सादुल्लहखानाख्यं दिल्लीशवरमंत्रिणं ॥१२॥ प्रेषया मास तत्पावें भट्ट तु मधुसूब[नं] । कं(का)ठोंडीवंश11 तेलंगे(गः) स गतः खानसंनिधौ ॥१३॥ खानः पंडितसंव(ब)डया भट्ट प्रत्युक्तवान्कथं । गरीबदासो राणेन कथमाकारित स्तथा ॥१४॥ 12 झालायरायसिंहश्च भट्टेनोक्तं सदादितः । जातम(मे)वं प्रतापाख्यरानाभ्राता रणोत्कटः ॥१५॥ शक्तसिंहो मेघनामा रावतो मेद13 पाटतः । प्रायातौ स्थापितो दिल्लीनाथेन किल तो पुनः ॥१६॥ "मेदपाटे समायातो चकार परमेश्वरः । इति स्वामिप्रमुक्तानां 14 राजन्यानां स्थलद्वयं ॥१७॥ खानेनोक्तं सत्यमेतत्पुन[*] खान स्ततीववत् । रा'नेश स्याश्ववाराणां संख्यां [कय]य पंडित ।[१८॥*] 1 There is a scored-out sign for medial & over ga. • First to was engraved which was later corrected as las • This letter is mo corrected into mē. • This is ad corrected into sla. There is a soored-out na between rd and nd. • There isasoorod-out sign for superacriptr orer ya.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy