SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 26 samupagat-āśēsha-rājapurushăn | rāja-rājanyaka- | rājaputra-rājāmātya- | mahāsāndhi vigrahi27 ka- | mahakshapatalika- | mahásāmanta- | mahāsēnāpati- | mahāpratihära- | dauḥsådha sādhanika- | mahādandanāyaka- | mahākumārāmātya- | rajas[th]ān-opari28 ka- dāsā (sā)parādhika chaurõddharanika- | dāņdika-dāņdapāsi(si)ka- sau(sau)lkika-1 gaulmika- kshētrapa-l prā[m*]tapāla- kõta(tta)pāla- | angaraksha- | tadāyukta viniyukta29 ka- hasty-asv-õshta(shtra)-nau-va(ba)la-vyāpritaka- | kiśūra-vadavā-go-mahishy-aj-āvik ādhyaksha- | dūta-prēshanika- | gamāgamika- | abhitvaramāņa- | vishayapati- | gā(grā)mapati30 tarika- | Gauda- Mālava- | Khasa- Hu(Hū)ņa- | Kulika | Karņņāța- | Lāța chăța- | bhata- sēvak-adin | anya[11*]s=ch=īkirttitān rāja-păd-opajivinaḥ prati väsino 31 VrāfBrā)hman-õttaran | mahattam-õttama- | kuțum vi(mbi)-puröga- | Mēd-Andhra-Chāņ. dāla-paryanta(ntā)n yath-aha(rham) mānayati | v[7](bő)dhyati samādisati cha viditam=astu bhavatām 32 yath=Õparilikhitõ=ya* grām-ārddha-bhūḥ sva-slmā-triņa-pūti-gochara-paryanta[h](ntā) sa-talah (lā) 8-oddēsaḥ(6ā) 8-āmra-madhukaḥ(kā) sa-jala-sthalah(la) sa-gartt-ösharaḥ(rā) 8adas-apachāraḥ(rā) Reverse 33 'sa-chaurõddharaṇaḥ(ņā) parihfita-sarva-pida}(dā) | 8-chăța-bhata-pravēšah(sa) | a-ki34 ñchit-pragrāhaḥ(hya) | samasta-bhāga-bhoga-kara-hirany-ādi-pratyāya-sa35 mētaḥ(ta) | bhūmi-chchhidra-nyāyêna ā-chandr-arka-kshiti-sama-kala36 m mātā-pitrõr=ātmanas-cha punya-yaső-bhivriddhayē bhagavantam 37 Vu(Bu)ddha-bhattārakam=uddisya Sāņdilya-sagotrāya | 38 Sāņdily-Asita-Devala-pravarāya | Narasimha-savra(bra)hmachāriņē Chchha(Chha)ndõga sākh-adhyāyinē mīmāmsā-vyākaraņa-tarkka-vidya-vide 39 Kõlāñcha-vini[r]ggatāya Itýāhāka -västavyāya Yogasi(svă)mi-pauttraya | Ttu(Tu)nga puttrayasri-Ghänţūkasarmmaņē vimi(shu)vat-sankräntyām vidhivat Ga40 ngāyām snätvā sāsanīksitya pradatto="(tt='ā)smābhiḥ ato bhavadbhiḥ sarvair=ēv= anumanta vyam bhāvibhir=api bhūpatibhiḥ bhūmē[r]=dāna-phala-gauravāt apaharan[0]41 na cha mahānaraka-pāta-bhayā[t] | dānam=idam-anumödy=ānumödy=ānupälaniyam prati vāsibhis=cha kshētrakaraiḥ ā jñā-bravana-vidhēyibhūya yathā-kālam samu42 [ch]ita-bhāga-bhoga-kara-hirany-ādi-pratyāy-opanayaḥ karya iti || 0 || Saria 17 Avayau dinē' 28 [l*) bhavanti ch=ātra dharm-ānusa[11*]sinaḥ slökāḥ | Va(Ba)hubhi[r]=vasudha dattă răA space of about four inches is left blank at the beginning of this lino. ? Read likhitaeyan. A little above the left and right margins of this line are respeotively ni and ni ll. Tho akshara ni is written to resemble na within a circle. Niis & contraction of nibaddha, 'rogisterod' or 'approved'. A little space is left blank between the two dandas. The reading may possibly also be I fuhoka. • The expression Gangayarn had been originally omitted and was later insertod. For want of space after y the medial a sign of this letter is indicatod above the top mátra as in older inscriptions. * The mediul i in di had been originally omitted and was later only imperfectly made above the top målra. For Avayaw, Advayau (Sanskrit Advayuji) seems to be the reading intended.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy