SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 210 EPIGRAPHIA INDICA [VOL. XXVIII 10 shottamēmdrah(ndrah) | sugandha(ndha)yah' s-tat-kavitā-vilāsā[g=*]sankhyā(ikhyā)vatām karoņa-rasāyanāni (611*] 11 Divā-nisam tasya mahisvaraaya l' pratāpa-bhānau paridpisyamānē nāk-āpagāyām nalinani ni 12 tyam | n-ati praphollamtti(nti) na kutmalatti(nti) 1711) Puttro-bhavat-tasya Gajēk varasya | Pratāparudrah para-sainya Second Plate ; First Side 13 raudrah sa Gauda-rājasys balani jitvi pratyagrahid-rajyam-adhijya-dhanvā [8]1") Mattēbha14 kumbbheu(mbhau) samarēshu yasya |* dfishţvā palāyya sva-puram pravěkyä(kya) | bhay akulo Gauda15 patiḥ kad=āpi | bibbia-kuchan n-ēkshitum-jhato sma 19m) Sa bhūpatir-mmahārājā rājēndra(ndra)-para16 mēsvaraḥ | Srimad-rājādbirājëndra(ndra)-Pamchalñcha)-Gaud-adhinayakaḥ ||[1011*) Yasasvi vira-kēdāro mana17 Govindda(nda)-lamchchhalfichha)nah | vidya-nidhiḥ Pāmka-nāmţi-Chola-mamddanda)la nāyakaḥ |[118] Tribhuvana-todara18 mallo | raņa-baņijárah pratāpa-vira-varaḥ sri-Vēíkka(nika)ța-gajarājah|' Pratāparudraḥ 19 pratāpa-mārttämdda(nda) [1218] Vumdrindra)komddanda)-mahādurgga-katakē maņi sõbhitē 20 sishyā(hā)sana-samāsinau(nő) vidvaj-jana-samāvpitē || [13!1*] Pātrai) ir= bēhara-mahā21 pātrais-sāmarttai(ntai)[h*) pari-sēvitaḥ | pālayan prithivim sarvvăm Puruhū Second Plate ; Second Side 22 ta yi(i)v-āparak |[14||*] Kara-ram-abdhi-stämbu-ramkhyä(nkhyā)ka-Saka-vataarē Pra23 mõdõ(dā)d-any-a(K)bda-varē māsē(si) Kärttika-nämani [151] Sukla-tritiyyä(tritiyā)-divasē Bha24 rggavasya cha väsare | Vu(U)dayāchala-durggasya pūrva-bhägē pratishthite 11611*] Ja25 ladańkki(iki)-sthalo Pāṁka(ika)-nāmţi(uti) simni viräjitam(m) 1 Velichorlla-gräma-ratnath Pulu26 guļļa-nivva(vi)sinē ||[17|N] Sri-Bhäradvāja-gõtrāya Yajus-sākha-pravarttinē Nārā27 yaņa-yajvana[h*) pauträys Tammayasy-ätma-sūnavě |[18||*] Komddanda)ya-dvija-rājā28 ya samasta-guna-48bhinē | sa-hirany-odakairuddhārā-purvam kpitvå samādara29 + |(191] Shat-trishad-āvēdanaka-rahitan nirupādhikarh [19] -chămdr-(ndr-a)rkka-putra pautra-para30 mpery-anubanat(m) 301] Adidhi)kray-idhi(di)-yogyam=chchaffi-cha) sarva-bhoga saman vitam(m)pride 1 Visarga unnecessary. • Danda unnecessary. • The word bibbt is apparently derived from bibf which is of Persian origin meaning. wtfo, • Omit pisarga.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy