SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. XXVI. TEXT First Plate. 1 Om Svasti[i*] Sakala-vasumati-tala-tilakāyamānas-sarvv-artu-sukha-ramaniyad-vijaya vatak Kalinganagara2 vasakān-Mahēndr-achal-amala-sikhara-pratishthitasya charāchara-guros-sakala-bhuvana nirmman-aika-sūttradhārasya 3 bhagavato Gökaroņasvāminas-charana-kamala-yugala-praņāmād=vigalita-kali-kalanko Gāng-āmala-ku4 la-tilako nija-nistrinsa(strimla)-dhār-õpārjjitasé-sakala-Kaling-adhiräjya[b*) pravitata chatur-udadhi-taranga-me 5 khal-āvani-tal-amala-yaśāḥ anēk-ahava-sarkahõbha-janita-jaya-sabda[b] pratāp-āvanata samasta-samanta-chakra-chū6 dā-mani-prabhā-mañjari-puñja-rañjita-charanah paramamāhāśvarð mātā-pitri-pad-anudhyato naya-vinaya-sauryy-[au-) Second Plate; First Side. 7 däryya-sattya-ttyaga-sampadām-adhara-bhūtaḥ sri-Gunārnnava-sūnur-mmahārājaḥ brima [d*]-Dēvēndravarmmā Pushyagiri8 panchali-vishayē Haduvaka-grāmē sarvva-samavētān=kuțumbinas-sama(mä)jāapayati [1] Viditam=astu bhavatā[m*) yath=āsmā. 9 bhir-ayam grāmas-sarvva-karaih parihsitty-ā-chandr-arkka-pratishtham mātā-pittror atmanas-cha puny-abhivriddhayē vēda10 vēdāng-ētihāsa-purāņa-nyāya-vidyā-eva-siddhant-adhigatāya bhagavat-Patanga-Sivachar yyāya guravē di11. ksh-õttara-kälē guru-pūjāyai dattastēn=āpi pratigrihya Yägēsvara-bhattarakäy=årddharh sva-bishya-prasi12 shyēbhyo-py-arddhamm(m)"ity=ēvam=viditvā yath-oohita-bhagabhogam-npa nayanta[b] sukham prativasat=ēti[l*] grāmasya simá-li Second Plate; Second Side. 13 ngāni bhavanti [*] Pūrvvasyān=disi Gunahāri gartta tata(to)" dakshinasyān=disi simantē? S-aiva garttă paschima(mē)na kadamba14 vșikshaḥ tatas-chiñchā-vrikshaḥ nimba[8*) tata[b*) sarjja-vrikshaḥ tatā[k-ä*]lyam timira-vrikshah tatal Pisach-ali-karaka-vrikshaḥ 15 tatāk-ali-paschima-simäntē taţāk-āly-uttarė bhallātaka-vrikshaḥ tata(t) jambū-vrikshah Chullavēņa From ink-impressions. Denoted by a symbol. • Read mana. Read -õpárjjila sa kala.. . The predicate dattah is understood here. . [The reading is garta-dakshinasyanadibi.-B. O. C.] Here we have an example of tautology. We have to read either dakakimaaniadifi or simply dakahiyaสนาม
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy