SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ No. 41.) DATE OF MATHURA PEDESTAL INSCRIPTION OF KANISHKA. 293 64 य सौवर्ण(ण) वसुधारा(घी)शसानय[:] । गव(वा)[ञ्चोखारको] यत्र तत्र गच्छति [भू65 [मि]वाः ।। २७॥*] कल्पकोटि[स]हस्राणि [क]ल्पकोटि[शतानि च । निवस्ते पुरुषो 66 लोके (क्षि)[ति]दानं ददाति यः ॥ २८॥*] व(ब)हभिर्व[सु]षा भुक्ता ] रा[ज]भिः सगरादिभिः । 67 य[स्य] यस्य य[वा] भू[मि]स्तस्य तस्य तदा फलं(लम्) [२६॥*] [सर्वाने]तान्भाविनः पाथि(पि)वेंद्रा68 भूयो] [भूयो] याचते रा[मभ[व] | [सामान्योयं ब[म]सेतुन (न)पाणां पा(का)ले काले पा69 सनीपो] भवतिः ।। ३०॥*] [ष्टि][षर्षहवाणि] [स्व]गें ति[8]ति भूमिवः । माच्छेत्ता 70 नमिता च तान्येव नरक(के) बसेत् ॥ ३१॥*] स्वबत(सा) परवत्तां वा यो हरेत वसुंधरा (राम्) । 71 [स] वि[ष्ठा]यां कृमिभूत्वा कृ[मि]भिः सह पच्यते ॥ ३२॥*] गामेको सुवर्णमेक भूमे72 रप्येकमंगुल(लम्) । हरनरकमाप्नोति [या]त(व)वाह(भू)तसंप्लव(वम्) [ ३३॥*] इति कमल73 बलाबु(बु)वि(वि)न्दुलोलां श्रियमवलो[य] मनि]ष्यजीवितं च । [अ]तिविमलम74 [नो]भिरात्मनीन[न] हि पुरुष]: परकीर्तयो विलोप्याः ॥[३४*॥] धर्मदा]यो75 यं श्रीगो[ग्गिसुतश्रीव[ज](ज्ज)डदेववि[हि]तः शु(श्रु)तः । यथवं तथा श्रीच्छवैदे76 वः [शासनं ददाति ॥ NO. 41.-DATE OF MATHURA PEDESTAL INSCRIPTION OF KANISHKA. BY PROF. V. V. MIRASHI, M.A., NAGPUR. This inscription was discovered at Mathurā by Rai Bahadur Pandit Radha Krishna. It is incised on the pedestal of a broken statue of the Buddha. It has been edited before, with a photo-lithograph, by Rai Bahadur D. R. Sahni in this journal, above, Vol. XIX, pp. 96 f. It is proposed to discuss the date of this epigraph here in view of its importance for the Kushāņa period of Indian history. 1 Read -manavakal • The correct form would be nivasati, but it would not suit the metre. Read ramall.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy