SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ No. 36] RAJGHAT PLATES OF GOVINDACHANDRADEVA: V.S. 1197 m TEXT 1 [Metres: Vv. 1, 3, 10-16, 19, Anushtubh ; v. 2, Indravajra; vv. 4, 7, Sardūlavikridita; vv. 5, 6, 8, 17, Vasantatilakā; v. 9, Drutavilambita ; v. 18 Salini.) First Plate 1 ओं सिद्धिः ॥ अकुण्ठोत्कण्ठवैकुण्ठकण्ठपौठलुठल्करः । संरम्भः सुरतारम्भे स श्रियः श्रेयसेस्तु वः [१॥*] आसोदशीतद्युति2 वंशजातक्ष्मापालमालासु दिवंगतासु । साक्षाद्विवस्वानिव भूरिधाखा नावा यशोविग्रह इत्यु दारः ॥[२॥*] तत्सुतोभून्म3 होचंद्रश्च(च)द्रधामनिभं निजं । येनापारमकूपारपारे व्यापारितं यस.(श:) [३॥*] तस्याभूत्तनयो नयेकरसिका:*] क्रान्तविषम4 एडलो विद्द(ड)स्तोहतधौरयोधतिमिरचीचंद्रदेवो नृपः । येनीदारतरप्रतापस(श)मिताशेष प्रजोपद्रवं श्रीमहाधिपुराधि5 राज्यमसमं दोर्बिक्रमणार्जितम् [ ॥*] तीर्थानि कासि(शि)कुशिकोत्तरकोशलेंद्रस्थानी यकानि परिपालयताभिगम्य । हेमात्म6 तुल्यमनिसं(शं) ददता हिजेभ्यो येनाहिता वसुमती स(श)तस(श)स्तुलाभिः [५॥*] तस्यात्मजो मदनपाल इति क्षितोंद्रचूडामणिजि7 यते निजगोत्रचंद्रः । यस्याभिषेककलसोशसिते पयोभिः प्रचालितं कलिरजःपटलं धरित्राः ॥[६॥*] यस्यासीहिजयप्रया8 णसमये तुझाचलोच्चैश्चलमाद्यत्कुभिपदक्रमासमभरवस्य(श्य)महीमण्डले । चूडारनवि भिवतालुगलितस्त्यानासगुदा9 सित: शेषः पेषवशादिव क्षणमसौ क्रोडे निलौनाननः [७॥*] तस्मादजायत निजायतवा(बा)हुवनिव(ब)हावाहनवरा-' From the original plates and estani pages. Expressed by a symbol. Ka in Kasi occurs below the line and was obviously added subsequently. • Almost all the other Gahadavila recorda substitute adhiganya for abhiyanye which have more the same thing. • The amuspära everywhere appears on the right of the medial sign but here it op gun on the im • The kakapada sign ooeurs here.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy