SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 262 EPIGRAPHIA INDICA [VoL. XXVI ( 23 फुलपाजकदम्ब(म्ब)विराजमानं पौराङ्गनास्तनतटौदलितोHिमालम् । - - सरो वरमकारि - नौरखेलम्मरालकुलसङ्कलितं [समन्तात्] ॥२४॥ प्रासाद स्था[स्य] चन्द्रां]शकुन्दसुन्दररोचिषः । पृथ्वीदेवनरेन्द्राय पुण्यं 24 पुण्यात्मने ददौ ॥२५॥ दश भवनवराणि यम्व(म्ब)क[स्थे]दुरोचिर्विकचकुमुदकुन्दस्फा टिकाद्रि -- । [अरचयदलघूनि प्रौढदोर्दण्डलीला] . . ---- -- -- ॥२६॥ अत्रैव [पयसि] - - - - [सु*] खरझांकतैः । पान्यश्रुतिप25 थाहादि चारु पुष्करिणीद्दयम् ॥२७॥ तेनोदारमकारि तत्र पवनोद्देनत्पताकाकुलं श्रीकण्ठस्य [सुधांशधामधवलं] श्रीमहरेलापुरे. । यत्रावासमवाप्य चाप्यतितरां तत्याज देवश्चिरप्रा -- - मंवि(बि)कापरिवृढः कैलासवासमझाम् ॥२८॥ 26 प्रालेयशैलदुहितुः कुमुदेंदुकुन्दनीहारहारलवलोधवलानि तेन । सर्वोत्तमानि [पवनप्रच लत्यताकान्यमंलि हानि नव रत्नपुरे कतानि ॥२८॥ क्रीड[बगर]पुरन्ध्रौपीनस्तन जनितवीचि विक्षोभाम् । विपुलतरामिह वापीच्चाकार रुचिरां 27 विचित्रसोपानाम् ॥३०॥ व्याकोचावु(बु)जपुनगुञ्जदलिनीझंकारवाचालितं खेलरिमराल संकुलतटं तेनोत्तरस्यां दिशि । श्रीमद्रत्नपुरस्य दक्षिणदिशि प्रोद्दामकामानना - - - - - - - - रुचिरं चक्रे तडागहयम् ॥३॥ गोठालो'ना28 म[नि ग्रा]मे चाका]र सरसी शुभाम् । अनिमेषदृशां वृन्दैर्दिवमध्यासितामिव ॥३२॥ सुधांशधवलं [तत्र धूर्जटेर्धाम] निर्मितम् । नारायणपुरे तेन पताकोलिखिताम्व(म्ब)रम् ॥३॥ अकारि [सरसौ] - ~~विराजिता । भारतीव कथा तेन व(ब)म्हणीग्राम29 स विधौ] ॥३४॥ चरौयनानि विस्तौम ग्राभे रम्यं सरोवर(रम्) । चकार तेजलपुरे ~ राजितम् ॥३५॥ निर्मितं मन्दिरं रम्यं कुमराकोटपत्तने । तेनैवान्यं यशोगशि[प्रकाशं पार्वतीपतेः ॥३॥ तेनैवाम्बवणं' कृतं घनत Kestore ramyan. Restore prabhāni. 3 The missing aksharas can be restored with the help of the Ratanpur MS. as snana-praskhalit-ambaran cla. * Aurangabadkar read this place-Dame as Godali and the Ratanpur MS. as Godhali. The aksharas are closely as read above. • The Ratanpur Ms. reads Sira-dhama-virajilam which may be correct. • Read të naivānvad. toud-anura-vayait.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy