SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ No. 34] PRINCE OF WALES MUSEUM PLATES OF GOVINDARAJA 253 17 खो [2] पद्यापि या सुरकिवरसिध] सी(सा)ध्वविद्याधराधिपतयो गु18 पपक्षपातात् ॥(1) मायन्ति कुन्दकुसमथि यशो यथा स्वधामस्थिताः 19 सहचरीकुचदत्तहस्ताः ॥[१०॥*] सूनुर्बभूव खलु तस्स महानुभावः 20 शास्त्राय॑बोधसुखलालितचित्तवृत्तिः [0] यो गौणनामपरिवारमु21 वाह पूर्व श्रीक:राजसभगव्यपदेश सुच्चैः [११॥] राज्ये यस्य न तस्वर22 स्य वसतिफ्धेः प्रसूतिम॒ता दुर्भि(भि)वं न च विनमस्य महिमा नेवो23 पसर्गोद्भवः [*] क्षीणः शत्रुगणः प्रतापविनता(तो)येषारिवर्मास्तथा नो 24 वि[६]त्परिपन्थिनी प्रभवती(ति) क्रूरा खलानां मतिः ॥[१२॥*] बहषस्थोनुजस्तस्य सैवि25 तः सततं बुधैः [*] [गोविन्दराजो भूपालः साक्षाच्छभुरिवापरः ।[१॥"] फलोन्मुखैरापतितैर्विदूरतः 26 समं समन्ताहुणपक्षपातिभिः [*] महाहवे दानविधौ च मार्ग कुण्डि] [यस्य सदैव 27 मानसं [१४॥"] अन्तःस्थितेश्वरशिरोधृतरामचन्द्र-'नमुधारतविभावित[सवमूर्तिः?] [*] लो28 कस्य निइतिकरः स्पृहणीयमा जातः सदामृतमयत्वगुणेन यब [१] [स परमेश्व-] 29 : समधिगताशेषमहाशब्दमहासामन्ताधिपत(ति)प्रभूतवर्षश्रीगोविन्दराजदेवः सर्वा]30 नेव भाविभूमिपालान्समनुबोधयत्यस्तु वः संविदितं । यथा मया माता[पिबोरामम-] 31 च पुण्ययशोभिवृष्ये ॥ ऐहिकासुभिकफलावाप्त्यर्थं चर्मनिही ह?]ग्राम[वास्तव्य] Second Plate ; Second Side 32 गौडदेशादायातायसगोषच्छन्दोगसब्रह्मचारि[बामणभोभिकाय [भजयपुवा] ISee above, p. 250, n. 1. *One akshara is illegible here, of which the subscript yya is seen on the plate. (I would read Schyötat-oudharoes.-B.C.C.] Only faint traces of the words in the brackets can be seen on the plates, (The portion possibly reads sa che Lajērva.-B. C. C.] Only faint traces of these words are seen on the platos.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy