SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श EPIGRAPHIA INDICA (VOL. XXVI TEXT [ Metres :-Vv.1,7, 13, 16, 18, 20 and 21 Anushtubh; vv. 2 and 4 Arya ; vv.3 and 19 Upajāti; vv. 5, 6, 9, 10, 11 and 15 Vasantatilakā; vv. 8 and 17 Indravajrā; v. 12 Sārdülavikridita ; v. 14 Vamsastha; v. 22Salini.] First Plate 1 भों' पासोन्मुरारिसंकाशः कृष्णराजः पितेः पतिः । [अममेयवसोर्हाता] साचाधर्म 2 इवापर: ॥ १॥*] शुभतु तुङ्गतुरगप्रहारेणूई सारविकिरण (णम्) [*] पौपि न 3 भो निखिलं प्राहदालायते स्पष्ट (ष्टम्) ॥२॥*] तस्यात्मजः श्रीध्रुवराजनामा महा नुभावो 4 प्रहतप्रतापः ॥1) प्रसाधिताशेषनरेन्द्रचक्र: क्रमेण बालावपुर्ब (मी) [भूव] [] 5 शशधरकरनिकरनिभं यस्य यशः सुरनगाग्रसानुस्थः [*] परिगौय[ते समन्ता]6 विद्याधरसुन्दरीनिवहै: ॥[४] तस्याप्यभूवनमारभृतेः समर्त्यः पा7 ोपमः पृथुममानगुणो गुणनः [*] दुर्वाग्वैरिवनितातुलतापरेत8 गोविन्दराज इति सूनुरिनप्रतापः ॥[५॥"] यस प्रभोश्चतुरचारउ [दार 9 कोर्तेरासदिवाविरुपमस्य पितुः सकाशात ॥0) सत्स्वप्यनेकतनये• 10 षु गुणातिरेकान्मूहभिषिचनृपसम्मतमाशु राज्य(न्यम्) [n*] रचता ये11 न नि:शेषं चतुरम्भोधिसंयुतं(तम्) (0) राज्यं धर्मेष लोकानां कता तुष्टिः प12 रा इदि [७n*] भाता तु तस्येन्द्रसमानवीर्यः श्रीमान् भुवि भापतिरिन्द्र'13 राजः [0] शास्ता बभूवाइतकीर्तिरतिइत्तलाटेश्वरमण्डलस्त्र ॥[८॥*] य14 स्थानमात्रजयिनः प्रियसाहसस्य मापालवेष. Second Plate; First Side 15 फलमेव बभूव सैन्यं (1) मुक्खा(ला) च सर्वभुवने16 वरमादिदेवं नावन्द्य(न्द)तान्धममरेष्वपि यो मन 1 From original plates and impressions. 'Expressed by a symbol. Restored from Kapadvanaj plates of Krishna II ; above, Vol. I, p. 52. •Read chārurarudara-.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy