SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ No. 27.] SIX SAINDHAVA COPPER-PLATE GRANTS FROM GHUMLI. 225 19 नको मित्रांजसि ।' समधिगताशेषमहाशब्दमहासामंताधिपतित्रौजाईकः सनिवामात्य युवराजराजपु20 पदेशाधिपतिविषयाधिकृतदुःसाक्ष्यसाधनिकचौरोहरणिकवैशेपिकचारभटादिकसमस्तराज21 पुरुषा(धान्) समाज्ञापयपत्येवं यथा । मया स्वममंजरीविषयसंव(ब)हामानछपाणकाभि Second Plate. 22 धानग्रामः सभोगभागः सबक्षमालः सदण्डदशापराध: करहिरण्यादानयुतः समस्तीपा. 23 दानसहितः । दानीमार्गणकादियथादेशकालराधमाणसमस्तोपादानसहितो देवदायब (ब्रह्मदा24 यवर्जः । खूषापटक ईखराणक । भ्रमरकक । हुडुवि(बि)लिकाख्यश्चतुर्भि: प्रतिगोष्ठीयामैः पूर्खादिदिक(ङ)मध्या25 वस्थितैराघाटायमानः स्वभुवा कृतसीमापरिच्छिति(त्तिः) प्राक्तनसमस्तस(श)स्तसीमापर्यंतो भूताम्बि(म्बि)लिकापत्तन26 स्वतलमध्यवत्ति(ति)प(पु)रुषोत(त्त)ममधि(ठि)कासंनिहितपूर्वोत्तरदिग्मागावस्थितायै श्रीभिलमा लोयव्यवहरक(हारिक)नंनवतप्र27 तिष्ठायै तबामांकितायै नवमधि(ठि)कार्य तदुपयोगिव्ययनिमित्त साहेजनाईनादिषु क्त पालनाविधिषु यथाकालं 28 भवत्सु खाध्यायिषु स्वधर्मयशोभिवृद्धये पयःपूर्वमा शशांकतपनामवस्थितः प्रतिपादितः । चतुर्थश्च भागोस्य 29 ब्राह्मणानां प्रातिदिवसिकभोजनव्यये कर्तव्यः । भागवयं तु मधि(ठि)काव्यये व्ययो कार्य[म्] । अस्य चैवमुपयोगे व्रजतो 30 न केनचिद्देशाधिपतिना व्यासेधः परिपंथना वा कार्या । भाविभिश्व भूमिपतिभिः सामान्यं भूमिदानफलं ।' अनित्या31 न्येश्वर्या[णि*] मानुष्यकमपि प्रबलमारुताहतपद्मिनीपत्रस्थितजललवलोलमाकलय्य दुःप (दुष्य)रिहरदुक्वं(दुःख) क्ष 1 The meaning of this clause is not clear. Probably a word denoting quality has been omitted after Janako, and we have to read for the last four letters mitram-anjasi a friend in straightforwardnesa. Aijos, n. means velocity and aijasa adj. has the sense of honest, straightforward. * This punctuation mark is unnecessary .The letter pa is redundant, read eamd.jridpayalyan
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy