SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ No. 27.] SIX SAINDHAVA COPPER-PLATE GRANTS FROM GHUMLI. 221 23 खदयापराधः सर्वपाताभ्यागामिदान्युपोषामार्गकपाहुणकवेष्टकोचिङ्गोलादिनिमित्तनैमित्ति कपुरस्मरसमयोपादानस24 हितः सहचमालाकुल:(लो) देवदायब्रह्मदायवों हरिषेणाणकाभिधानग्रामः कार्यायात कच्छविषयात:(न्त:)पातिगोमूधिका25 भिधानस्थानवास्तव्यवच्छ(स)सगोत्रवाजिमाध्यन्दिनसब्रह्मचारिब्राह्मणगुहेश्व[र"]सतरुद्रसागरा भ्यां ब्रह्मसंसदुपभोग्यतायै पयः26 पूर्वमासूर्याचन्द्रमसाब(व)धेः सन्तत्युपयोगाय स्वपुन्य(ख)यशोभिवृद्धये ब्रमदायः प्रति. पादितोस्य च भुंजती न केनचिद्देशाधि27 पतिना परिपन्थना कार्या [*] भाविभिरपि तृपतिभिरस्मइंशय(ज)रण्या सामान्य भु(भूमिदानढ(फ)लमनित्याग्यश्वर्याणि मानुष्यकमपि 28 प्रव(ब)लमारुताहतपद्मिनोपत्रस्थितजल[ल*]वलोलमाकलय्य दुःप(दुष्य)रिहरदुःखं क्षणिक च जीवितमालीक्य अतिप्रचुरक29 दर्थनासञ्चितमर्थजातमनिलसंगिदीपशिखाचञ्चलमालोच्च वाच्यतायुतिकामैरतिस्त्रच्छमनोभिर. यमस्मधर्मदायोनुम30 तव्यः [*] व्यासादिमुनिनिगदितभूमिहरणपापपरिपाकजनिताच यातनाः(ना) मनसि __ निधाय पूर्वधार्मिकनृपपरिकल्पितपञ्च31 महापातकममयः(य)धावणां च चिन्तयित्वा भूयो भूयो याच्यमान्यगच्छित भिरिदमनुस्म त्त(त)व्यं स्मृतिकारीपदिष्टं वचः [*] षष्टिं वर्ष32 सहस्राणि स्वर्गे तिष्ठति भूमिदः [*] आच्छता(त्ता) चानुमंता च तान्येव नरकं(क) वसेत् ॥ वदत्ता परदत्ता म्वा(वा) यो हरेन्तु(त्त) वसुन्धरा (राम) [*] गवां शतसहस्र 33 स्य हंतुः प्राप्नोति किल्विषं(षम्) ॥ यानीह दत्तानि पू(पु)रा नरेन्द्रनानि धर्मा यशस्कराणि [*] निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः 1 Read =i sirya-chandr-aradhih. The vedic expression, suryd-chandramasau, denoting the dual divinity of the sun and the moon, was in the writer's mind here; he has combin! "ith the word avadheh following. A sandhi has been wrongly made here between the i rst sentonoe and the firs word of the next sentence. Read pratipäditah I Asya Read alokvati-. • Read Onair-agamibhir=.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy