SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ No. 27.] SIX SAINDHAVA COPPER-PLATE GRANTS FROM GHUMLI. 219 TEXT.1 First Plate. 1 ॐ खस्ति [*] स्वस्त्य(स्ति)लकालकासम्भवहिस्पर्विभूताम्बि(म्बि)लिकाऽभिधाननगरोगरी योपरसुराष्ट्रामण्डलमण्ड2 नीपरसमुद्राधिपतिरासीसंपूर्मशरविशाकररश्मिप्रतानविशदयशोराशिश्यामलितसगर्वसामन्तसो मन्तिनोवद3 नारविन्दद्युतिः प्रलयकालविजृम्भितज्वलनज्वालावलीकल्पानल्पप्रसरत्प्रतापः स्वहृदयसमी हितहितविभवदान4 फलसमाल्हा(ह्वा)दितबन्धुजनः समररसभरोडुरोजितजितप्रणतवैरिशिरीरत्नस्थमाणस्फुरचरण नखमयूखख. 5 चितपादपीठप्रात्त(न्तः) करवाल वापवर्जितसहजकलङ्कशङ्कः परिवाररक्षानपक्ष्या(क्षा) तिस्पष्टदृष्टशक्तिरपरिमितस्निग्ध6 तरपत्त्रशाखासञ्चयशालिश्रोमत्सैन्धववंशशेखरः समधिगताशेषमहाशब्दमहासामन्ताधिपतिश्री जाईकः [*] सुतोभव7 तस्यापि चापिरिपुसार्थकदर्थनासमर्थप्रोत्सर्पदुत्साहभरी भारतमनः(झ)ट(स्तृ)तीयः(य)पार्थ इवाशाबवीततजगदुदितकीर्तिदुई8 रधनुईरो वृकोदर इव सततरुधिरपानास्फुरणीकृतदुःशास'नोसक्कदपहसितदुर्योधनश्च सर्वतः खगवतः समुत्सा9 रितरिपुतिमिरनिकरो दिनकर इव वईमानतेजोर शिरशिशिरप्रतापसंतापितोत्तुंगक्ष्माभृदंगः शार्ङ्गधन्वेव पृ(प्रि)यस10 त्योऽतिदूरविक्षिप्तनरकोपद्रवाशङ्कच श(शं)कर इवाभिनन्दितपार्वतीयजनो जनोचितसहज पुरुषकारातिरेककरदोक्ल11 तप्रातिराज्यभूभृत(द) भारतीमाधुर्यसमानन्दित सकलप्रणयिजनमनःप्रसरः समधिगताशेष महाशब्दमहासामन्तथी 1 From ink-impressions. ? Indicated by a symbol. * This avagraha is unnecessary. The engraver first engraved the letter sa and then transformed it into sa without erasing the loop of la. A very small ta has boun unnecessarily engraved above the line between ndi and ta.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy