SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 214 EPIGRAPHIA INDICA. [Vol. XXVI. 2 नोपरसमुद्राधिपतिरासीसंपूर्णप्रकाशशरविशाकररश्मिप्रतानविशदनिया(ज)ययोराशिः(शि)श्या मलितसगर्वश3 चुसामन्तसीमन्तिनोवदनारविन्दद्युतिः प्रलयकालविजृम्भितज्वलनज्वालावलीकल्पानल्पप्रसरण तापः ख4 दयसमोहितहितविभवदानहेलासमानादितसकलसुलोकः समररसभरधरोडरोजितजितपण तवैरिशिरो5 रा(र)बष्यमाणस्फुरञ्चरणनखमयखखचितपादपीठप्रान्त: करवाल इवापवर्जितसहजकलङ्क शङ्कः प6 रिवाररक्षानपेक्षितस्पष्टदृष्टयक्तिरनष्टाभिमुखापतविपक्षक्षतिष्विहामूलप्रणतोत्तरोत्तरप्रहवाग्रशा लिथी7 मत्सैन्धववंशशेखरः समधिगताशेषमहाशब्दमहासामन्तश्रीजाईकः [*] सुतोभवत्तस्यापि चापिरिपुसार्थकदर्थ8 नासमर्थः प्रोत्सर्पदुत्माहभरो भरत इवाचलदुचितचरितसमाराधितरामी भारतमल्लस्तु(ट) तीयः(य)पार्थ इवापार्थकोक्क9 तजगदुदितकीर्तिः(ति)दुईरधनुईरो कोदर इव सततरुधिरपानकरणास्फुरणौक्कतदुःशास नोऽसक्दपसहि(हसि)तदुर्योधन10 च । सर्वतः स्वगर्वतः समुत्सारितरिपुतिमिरनिकरी दिनकर इव प्रबईमानतेजोरा शिरशिशिरप्रतापसंतापिताति11 दृप्तसामन्तसपत्नयनः शार्ग(ग)धन्वेव' (प्रि)यसत्योति[दूर*]विक्षिप्तनरकोपद्रवशः । शङ्कर इवाभिनन्दितपार्वतीयजनो ज- . 12 नोदितसहजपुरुषकारातिरेककरदीक्कतप्रातिराज्यभूभृदुत्करः । ऐक्षि कपाणपाणिभिरपि रिपु भिरभिभवोद्भु(डू)तसम्धा13 तनयनर्बयनैपुणसाफल्यप्रकटीभवत्पुण्यसंभार:(रो) भारतीसमानन्दितप्रणयिजनो जननीचरणा रविन्दवन्दनस(सं)14 म्व(व)ईितकीर्तिप्रतानोऽतनुतनुशोभाभाविततरुणीजनमनःप्रसरः समधिगताशेषमहाशब्दमहा सामन्तश्रीमदग्गुकः [*] 1 What looks like a medial a sign here is due to the slipping of the instrument. The danda is unrecessary here.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy