SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 110 EPIGRAPHIA INDICA. [Vol. XXVI. 23 नायो(सी)द्यत्र जिनेंद्रपादनमनं नो धर्मकर्मार्जनं [न] [सानं"] न विलेपनं न च तपो ध्यान न दानाचन(नम्) । नो वा सन्मुनिदर्शनं [न] [ ~~ --- -- -[छत्रेतविखिलं बभूव सदन] ---- ८ - [७०(७१)] सत्कुंडमध्यादथ निजंगाम श्रीसौयकस्यागमनेन पद्मा । श्रीक्षेत्रपालस्तदयावि(बि)का च [श्रीज्वा]लिनो श्रीधरणोरगेंद्रः ॥७१(७२) यदा. वतारम कार्षीदव पार्श्वजिनेख(ख)र [] तदा नागदे यक्षगिरिस्तंव:(बः) प्रपात' सः ॥७२(७३) यक्षोपि दत्तवान् स्वप्नं लक्ष्मणः' व्र(ब्रह्मचारिणः । तत्राहमपि यास्यामि यत्र पार्श्वविभुमम ॥७३(७४)° रेवतीकंड24 नौरेण या नारी मानमाचरेत् [*] सा पुत्रं भर्तृसौभाग्यं [ल]मी च*] [ल]भते स्थिर(रम्) ॥७४(७५) ब्राह्मणः क्षत्रियो वापि [वै] श्यो वा शूद्र एव वा। रेव*]तीनानकर्ता [य:*] स प्राप्नोत्युत्तमा गतों(तिम्) ॥७५(७६) ध[नं] धा[नं(न्य)] ध[रा धाम धैर्य धौरेयतां धियं(यम्) । धराधिपतिसन्मानं लक्ष्मी चाप्रोति पुष्कला(लाम्) ॥७६(७७) तीर्थाश्चर्यमिदं जनेन विदितं यहीयते सांप्रतं कुस्(ठ)प्रेतपिशाचकुज्वररुजाहौनांगगंडापहं(हम्) । संन्यासं च चकार निर्गतभयं घूकसृगालीद्दयं काको नाकमवाप देवकलया किं किं न संप द्यते ॥७७(७८) साध्यं जन्म कृतं धनं च सफलं नौता प्रसिद्धिं मतिः । 25 सहर्मोपि च दर्शितस्तनुरुहखप्रोर्पित[:*] सत्यता(ताम्) । ---- रदृष्टिदूषि तमनाः सदृ(ट्ट)ष्टिमार्गे तो जेनि] - - - [सुकति]ना श्रीलोलकवेष्ठिनः ॥७८(७८) किं मेरोः अंगमेतत् किमुत हिमगिरीः कूटकोटिप्रकांडं किं वा कैलासकूट किमथ सुरपते स्वर्विमानं विमान(नम्) [*] पत्थं यत्तळते स्म प्रतिदिनममरम(म)र्त्यराजोत्करैर्वा मन्ये श्रीलोलकस्य विभवनभरणादुच्छ्रितं कीर्तिपुंज(जम्) ॥७६(८०)° पवनधुतपत(ता)कापाणितो भव्य मुख्यान् पटुपटहनिनादादास्यत्येष जैनः । कलिकलुषमथोच्चै रमुत्सारयेहा त्रिभुवनवि 1 Remnants of some of the lost syllables within these brackets are no doubt visible, but are difficult of restora tion. *Metre: Sardalavikridila. * Metre : Indravajra. • Read makarshid for the sake of the metre, taking a to mean samantal. Or read om akaroda Read papata. •Metre: Anushtubh. Omit visarga and read Lakshmana-vra/brahmao * This danda is superfluous. • Read aurapatih. 10 Metre : Sragdhard.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy