________________
EPIGRAPHIA INDICA.
(VOL. XXVI.
noted in this connection that the credit of having conquered the whole of Göndrama given to Jayānanda in this record may just be an exaggeration. Airavatta, after which the vishaya of that name was called, has been identified with Ratigarh in the Banki Police Station of the Cuttack district. Potoda and Lambēva may provisionally be identified with Potal in the Hindol State and Limbu in the Narasinghpur State respectively. Pundravarddhana is the well-known ancient name for North Bengal. I cannot suggest any identification for JambameNāråyaņapura.
TEXT.
Obverse. 1 Om svasty=akalita-kali-kāla-kalmasha-pravēs-āvakākād=vijit-ādēsh-Ojiyani-guna-nikarāt
(Jayapurāt*]* || 2 Va(Ba)bhūva Nand-odbhava-va(van)ba-sambhavaḥ sya-vikram-ā krānta-samasta
Göndramah (1) dharādhipo dhamma(rmma)dharaḥ pudhimin=sriman-Ja3 yānanda iti pravirah! [1*]* Yasmin=rājani dinamrakshara-yugandēh=iti n=aiva brutam
D=ātankā[h*) kussiti* kuto na cha 4 mpishā dvandvan=na ch=āsīn=nțiņāḥ(ņām) l() sa[rvvaryyā]m=ava(ba)lā sahāya-vikal
ālapkāra-jbankāriņi kshivā yaty-ajanē vanē ya. 5 di puna-vvä(r=vvā)[rttā] Dilīpē nsipē [ 2* ]' Kanaka-ruchira-kāntiḥ prõnnataḥ purit-asa
sphurita-vimala-ratnaḥ sāra-dulla (rlla)nghya-mütti(rtti)h [l*] 6 vu(bu)dha-jana-nuta-pădő Mēru-vat-tabya sākshāt=priyatama-tanayo=bhach-chhi(ch=chhrī)
Paränanda-nama(ma) || [3*]* Tasya(sy=ā)pi ch-asīt-suvisu(su)ddha7 paksho vasañ=janānāṁ khalu mânasē cha [l*) hansõ(hamso) yathā hansa(hamsa)-(sama
na-kirtti[r*]-nnāmni śivānanda iti prasiddha8 \ || [4*]* Tasy=ābhūttanayas=tļiņīksita-ripu-vrata-svalat-pāvako vā(ba)l-aiņānka iv=anvay.
amva(mba)ra-gato yo='bhūtsrist=pri)9 ya[h*) prāņinām(nam) (D) tāra(ru)nyő taruņi-vilochana-putair=āpita-cup-amrito Dāvā
nanda iti prasiddhim-aga10 mad=yaḥ svair-guņair=nni[r]mmalai) || [5*]' Durvvär-ari-kar-indra-kumbha-dalanē sphūjja
(rija)t-karaḥ kēsari baśvan=mâna11 vati-mukh-āvja(hja)-jayakfit=tivränsu(vrámáu)māli sadā (1) tasmād=ēva Vilā(sa*]tus.
ga-npipatibhū(r-bhū)tag=gatām=agrani12 ya(r=ya)sy=ôchchaiḥ sa(sa)rad-indu-dhāma-dhavalam nityam yasõ(66) varddhatē || [6*]"
Nakshatr-ävali-bāra-damakavati nitya(tyam) 13 nabho-mandirë jösnājyotsnā)-chandana-lē[pa]n-ātidhavalā sānd(ndr)-andhakār-āmva(mba)
rā [l*l [ya*]sy=ētu(ttu)iga-sudha-gri14 he=tidhavalē dig-yoshitān=darppaņē sva(svam) rūpamvam va)ra-kāmin-iva rajani chandr
Ananā pasya(syalti !! [7*]' Yasy=oJ. B. O. R. 8., Vol. XVII, p. 4:
From the original and inked impressions. Represented by a symbol. This name has been supplied here from Dhruvananda's plato, J. B. O. R. 8., Vol. XV, p. 90. Metre : Upajati. • Read kufrutih or kueritih. * Metre : Sardúlavikridita.. Metre : Walini. Metre : Upajati.