________________
No. 10.)
INDORE PLATES OF PRAVARASENA II.
8 vrittër=Vākāțakānä[m*)-mahārāja-sri-Pri(Pri)thivishēnasya süņa(noh bhagavata Chakra
pāņē[h*] 6 prasād-lõpārjjita-sri-samudayasya Vākāțakānā[m*]-mahārāja-sri-Rudrasēna
Second Plate ; Second Side. 7 sya sūnõ[h*] mahārājādbirāja-sri(sri)-Dēvagupta-sutäyä[m*] Prabhāvatiguptāyām=utpanna 8 aya Vākāțakānām=mahārāja-sri-Pravarasēnasya Vachanā[t*] Gēpuraka-mărggė asma9 t-santikās =sarv väddhyaksha-niyoga-niyuktāb ajñksamchari-kulaputr-adhikrită bhafð10 bho-chhatras-cha vyushita-purvva-may-ajñay=ājñåpayitavyä[b ] Viditam=astu vah 11 yays=ēh=āsmübhiritmano d hdharmm-āyur-blala-gvaryya-vivriddhiya ih-amutra-hi
t-arttham 12 vaijayikē dharmma-sthānē Ārāmakasya uttara-párávē Köbidärikäyā[b*) pūrvv&13 pārsvē mala datām=iti? :
Third Plate; First Side. 14 Kösan.bakasya dakshiņa-p[@]rsv[7] Añjaņav[ā]takasya apara-pārsvē Visākhāryya-vägaku15 .sya [A]rāmaka-v[a]stavya-Vāji-Kausika-sagötra-Visakhāryya-putra-Gonda16 ryyāya Gond(ā]ryya-putra-Man[o]rathāryyāya Gövāryyāya Dēväryyāya 17 Bäppäryyāya cha Kumārāryyāya Drõņāryyāya cha pū[r]vva-dattā iti kritvā 18 yato=sma(smā)bhish*] sāsana-nibandham1=kpitaḥ apūrvva-dattä(ttyā) udaka-pūrvvam-]
atisfishțāḥ[*] 19 uchitā[m*]s=ch=āsya pūrvva-raj-anumatā[n*] Chaturvvaidya-grāma-maryyādām-paribau
vita. 20 ramah[**] Atra văţā(ta)k-ārddhar vāņijaka-Chandrēna kraya-kritam brāhma[pē*]bhyo
Bhagavat-pada[ni 1*]**
Third Plate ; Second Side, 21 Tad-yathā a-kara-dāyi a-bhata-chchhatra-prāvēsyal 8-pārāmpara-tõ(80)-balivardda[b] 22 a-pushpa-kshi(kshi)ra-sa[m*]dõhah a-chāra(1-ā) sana-chami(rm-a)ngāra[b*] a-lavapa-klitva
(nna)-krēņi-khanaka[b]
The formation of medial o in do is noteworthy. It consists of an d-matra on the top and an -ward added to the lower left side of d.
* Read santakās as in other Väkātaka records. . Read bhatás * Read visrutu-parvouy- as in the Siwant and Chammak platos.
Read yuth. * Read dharmm-üyur-bbal-aitvaryya-vivriddhayć. * Read maya dattam=iti. [These six syllables seem to be out of place here, and their sonse not neer.Pd.)
. It is tempting to identify this place with the village of Kodambakhanda mentioned in the Tirodi platos of the same king.
[From the impression it can be read as Boppdryyāya.-Ed.) 10 [The reading may be nibandha l-kritah.-Ed.] 11 Read .uryyadi-puriharan as in the Tirodi plates. 11 I am indebted to the Editor for this reading.
11 Read a bhur-chchlitrepraveny); the word chhila seon to be wonlow connected with the toru Mls of other inscriptions.