________________
EPIGRAPHIA INDICA.
(VOL. XXIV.
Second Plate; Second Side. 15 rama-bhabhä)gavato Bba(Bhā)radvadvājaḥ szi-nilayānā[r*] anēk-Asvamëdhānā[m] Pa16 Havanan dharmma-mahārājah! &ri-Vijā(ja)ya-Vishnugopavarmma' Karmma-r[a]17 t[](shtrē) Chura-nama-(grāmē*] grāmēyakān=&tr=ādhiḥ(dhi)krita-sarvvē(rvva)
neiyavi(mi)kā[n* sa18 mahasantakä r äjävalabhat-ch=ājñāpayat[y*]-asya gramē(grāmasya) palchime
tah 19 Lagubathru-nāma-grāmatasya pu(pū)rvva-simā papūrva- taţākë purvvata 20 Iradi-mahāpatha-sa[th*lyukta[h*) dakshipata[h*] Paguh[@]r[u)-grāma-simaḥ(mā)21 svarita-muyurur kutuva mēlitāpaḥ paschimata(tó) Nāgājāmi-gr[a]
Third Plate; First Side. 22 ma-sima[b]u[t*]tara-[sīmā] ū(u][*para-tațāka ü(u)[t*]tara[tah] ēva[m] chatur-avadhi
dhri[tah](tam) 28 ashtöst*]tara-sata-nivarttana-kshetrage=[ta]sminn=ēva grāmē madhyama-vața- gr[a]ma24 madhy-topētāla dakshinata grihe-thtana-thtita-kshetraḥ Mudiţi-taţāka[h*] 26 [da]kshiņata(15) vātika-thtäne-thita Eka"-nivartana-kshētra[n]" Kundu26 -vva(vvā)stavyāya [Kajøya(bya pa-gotr[@]ya Vishnusarmmana pauvutra Dvēdaya
"Vpidhasa27 [r*]mmaņa[h*] putrsāya*]chatru-vvēdiya[tēj" Chēsamisarmmapē ütarayana-nimi28 t[] udaka-1?purvvar dettam brahmadēya-16mayyadaya sarvva-pariharai
Third Plate; Second Side, 29 Hu]pētou
ya[r]-bala-vijā (ja)y-abhivșirddhayē vriddhayē)=smin=sampri(mpra)tto yabach (-aitad-a)30 [smaschāsanam(ch-chhāsanam)=atikramēta sa pāpa[h] sārīram daņda[m=arbati] [*]
[Senty-s} 31 pich=ātr=arsha lõkab [l*) Bhūmi-dânāt=paran=[dā]na(m)n=na bhūtan=na bhavi52 shyaty=asy(bhavishyatilasy)=aiva harapāt=pāpan=na bhūtan=na bhavishyati [ll*]
Bhū1 Read maharajah.
* Read parmia. • Read añcharakan rajavallabhans. The Uravupalli grant of Sirhavarman the father of the present king, reads sancharantakab cha as in our grant. The draft for the latter was perhaps adopted from the former. Bacharakas must denote circuit officers'. • Read tatabah.
* Read puruvata. • Read muytir-küdura or kūdika.
7 Read - sima. .Read -sata.
. Read kahelram tasminnsēta. 10 Read Spetani dakalinoltaram griha-shana-sthiti kshetra. 11 Read väfika-sthana-shit-aika ..
11 Rea kshetram. 11 Read Vishnuéarmmanal pardrdya.
1. Read Vriddhasarmmanah. 16 Road chaturvedavatd.
16 Read Uttarayana-nimiltan. 17 Read püruvan.
1. Read maryyādaya. 10 Read =upelan.
20 Read samprattan. 11 Read Slokah. * This verse occurs with a slight variation in the Pikira grant of Sinhavarman : above, Vol. VIII, p. 162.