________________
No. 11.]
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
26 यापूर्व तानेव हि ॥ ता (हार्येव विमूर्हितः स्थिर इति प्रायेण मंदाकिनी लोल केतुमिषाद्दाथाच्चतिकृते तं श्रोतसा सिंचति ॥२१ ( २४ ) ॥ अथालोक्य तदा(स) सभ
27 मणिमयीं शुभां (माम् ) ॥ इत्यमुत्प्रेक्षणं चक्रुः सुरा दिस्मयतो मुहुः ॥ २२ ( २५॥ ॥ ३ लोको' भूपयशः सुधांशुरनिशं प्राकाशयत [द्र] त्यक्ता (का) केतुघटा क्त विष्णुभव नव्या(व्या) जं प्रमा (ता) -
28 पशुमान् ॥ मां वेगादति हिषधि (हि) षमहत्सप्तीन् विमुच्यतिके ताम्बधुं कृतवा न्गुणाकुलतुलास्तंभानने का नृपः ॥ २३ ( २६ ) | श्रीराणामरसिंह कारितमिदं सौघ -
(ध) गु
29 गौघे (घैर्महपस्यास्य
यथोजितो विधुरही मूर्छामवाप्यापतत् ॥ नृपकर्णसिंहरचित शांत हर्म्यव्रजव्याजात् सेवितुमागताः किमुडवः (धि) का विं
30 शतिः ॥ २४ (२७) | सौध मध्येतडागं हृदयमिव सदाराममच्छ महहै विष्णोर्वा साय दूरं जलधिरिति धिया यष्णगसिंह (प्तम् ) [ 1*] काले धर्मादिसेवी नृपतिरयमहं नि
31 त्यनिद्रः स्त्रिया [क्तः ] कर्मत्यागौति लब्जोच
वसति न हरिः किंतु चित्त (त्ते) स्य लीनः ॥२५ ( २८ ) ॥' कृत्वा मोहनमंदिरं मुनिमनोमुत्कर्णसत्सा गरे । कैलासाधि(धि) कमङ्गुतं त्रिजगति ख्या- "
1 Metro : Sardalavikridita.
This danda is superfluous.
• Metre: Anushtubh.
81
32 तं स कर्णात्मजः ॥ रुद्रं नंदयिता न मामिति हरिर्वार्डों रुजा मूर्च्छितः शेषशयने शीतोष्ण वर्षाहतः ॥ ॥ २६ (२८) | अथैकलिंगाख्य
शेतेघा ( द्या) प्यपटेपि दा 33 श्रीमोकलेंद्रेण कृतं च (रा) न्" जा (वा) नंति सु[राः] सर्वे देवदेवमहेशितुः ।
मंदिरं (रम्) देवा: म
Read löke.
The mark of punctuation has a top-line.
long syllable is expected here.
7 Metre: Sragdhara.
The mark of punctuation is unnecessary.
• The medial & is not joined to the top-line.
[1*] ह [ट्वा ] न महातस्थल (लम् ) यथाशक्ति
तह (ड) [ रा ]
सप्ताधि
10 There is a horizontal stroke on top of the numeral.
11 The virama sign here resembles that of the medial . 1s Metre : Upajati.
कैलाश (स) गिरिं न चेतर॥२७ (३० ) ॥ " तत्र (चा) गत्य