________________
80
EPIGRAPHIA INDICA.
[Vol. XXIV.
19 गुरुवार प्रतिष्टा(ष्ठाप्य विष्णु प्रामान्' ददौ प्रभुः ॥ हिरण्याश्व कल्पलता गोसहन'
च दत्तवान् ॥१३(१६) त प्रतिष्टा(ष्ठां) परमेश्वरस्य यथाविघा(धा)नं विरचय्य
भूपतिः ॥' स्तुतिं व्यजा(ता)नो20 नगदीश्वरस्य धुन: पुन: सत्पुलकाकुल: सन् ॥१४(१७)॥ प्रादुर्भूत चतुर्भुज कमल.
दृक् पीतांबरं चक्रभृत् पूर्णब्रह्मविकाशि कौस्तुभमणिश्रीवत्ससंदौपितं (तम्) ।
यबोल जगतां - 21 यस्य जनको विस्माप्य सन्प्रौ(ो)तिदं तद्रूपं गिरिधारिणः कलयतु प्रायेण लोक
प्रिय(यम्) ॥१५(१८)॥ पूतनाशकट'कार्जुनैस्तृणावर्त्तकाघवषभादिकशि हन् [1]
देषिकालियसमझना22 गराष्टकंससूदन इदि त्वमिह स्याः ॥१६(१८) इत्यादिसु(स्तु)तिमाधाय माधवस्य
महामना: ॥ दानं दत्वा(वा) गृहं प्राप्तः पश्यन् मंगलमुत्तम(मम्)
॥१७ (२०) वर्षे नियंव(ब)रर्षिक्षितिगणनयुते 23 माधवे पूर्णिमायां राणाधीकर्णपुत्रः सकलगुणजगत्सिंहभूप: प्रमोदात् ॥ विष्णु
[स] पूज्य चिकः प्रकटतरकपं श्रीजगनाथनाना दानं श्रीकल्पवल्या:(जपा)
कमकायमथो गोमुन्द्र(सह)24 नं च दत्वा(वा) ॥१८(२१) प्रामान् दत्वा(त्त्वा) सगुणान् पंच भूपो वस्र्धान्य
रवमिईिजाग्रान् ॥ संतोष्यायं श्रीजगनाथरायं ध्यात्वा ध्यात्वा तोषमाधत्त
भूपः । १८"(२२)॥ अथ प्रतिष्टा(ठां) प्रविलोक्य 25 कौतकाद्रमापतेस्तविकटे महीपतिः ॥ प्रासादमालोक्य सुरासुरा नरा नागा
अकुर्वन्य(न्म)हति(ती) सुवर्णना(नाम्) ॥२०(२३)° भूप त्वत्कृतविष्णुसद्ममिषती वैकुण्ठलीको ह्ययं । वौच्य त्वतक(क)तमरमदि(द)रगु
1 The syllable is engraved over the top-line. * This and the next half verse may be regarded to constitute one single verse. . Read gő-sahasran. • Metre : Anushubh.
The mark of punctuation has a top-line. •Metre: Upajati.
The medial & in prd is very faint. •Metre: Bardalavikridita. •Ta is only partly engraved. "Metre: Upajati of Rathoddhata and Surigala. 11 There is a horizontal stroke on top of the numeral. 11 The medial sign is only faintly visible. 18 Metre: Sragdhard. 1 Metre: Salini. 1. This danda is superfluoue.