SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ No. 5.] KOLHAPUR COPPER-PLATES OF GANDARADITYADEVA: SAKA 1048. 31 11 nanas-chakre rajyam-akhamḍitam pritha-yasa lamkasa1-tullyam(lyam) kila 1 [16] Tasy= änujō dha 12 rmma-dharo dharitryäm dadhāra varnṇan-akhilla(la)n-sva-dharmme [*] dhairy-agra-dhuryō Dhanadō dhanānām Second Plate: First Side. 13 śri-Gamḍaraditya iti prasiddhaḥ I [17] Din-anatha-daridra-duḥkhi-vikalla(la)-vyākirṇa nänä 14 vidha-prani-trāṇa-parāyaṇaḥ pratidinam gupt-akhya-daněna yaḥ [1] yaḥ krishn-ajina-dhe15 nu-bhumy-ubhayatōmukhy-adi-däna-pradaḥ saśvad-V(B) rahma-mati-pravīņa-hridayō bhu deva-ka 16 Ipa-drumaḥ || [ 8 ] Svasti [*] Samadhigata-pamchamahāśav(b)da-Mahamamdalēśvaras= Tagara-pura 17 var-adhiśvaraḥ śrī-Silahara-naremdrō Jimutavahan-anvaya-prasutas-suvarna-Ga 18 ruda-dhvajō maruvamka-sarppa ayyana-si(sim) ho ripu-maṁḍalika-bhairavo vidvishtagaja kamṭhirava 19 iḍuvar-ädityō rupa-Nārāyaṇaḥ Sanivara-sidhdhi(ddhir-)giri-durga-lamghanah Kali-yuga. Vikrama 20 dityaḥ śri-Mahalakshmi-lav(b) dha-vara-prasad-adi-samasta-rājāvali-virajita 21 śrīman-Mahāmamḍallē(lē)śvarō Gamḍarāditya-dēvō dushța-nigraha-sishta-pratipalla(la) 22 na-purassaram sva-dharmmep-aika-chchhatram-upabhumjāno Vallavada-grāmē vid anuvṛi 23 tyä(ttyä) sukha-samkatha-vinodēna vijaya-rājjyam(jyam) chiram kurvan virajate [*] Tat-pá24 da-padm-opajivi-mahāpradhānēna Kaditämatya-Maillapayyēna maha-tirthe Second Plate: Second Side. 25 śri-Kölläpurē V(B) rahma-nirmmita-V(B)rahmapuryam śrī-Khēḍāditya-dēvassya (sya) jirnaprāsā. 26 da-samudhdh(ddha) arana-purassaram Triküṭa-prāsādam vinirmmāya tatra V(B)rahmaVishnu pra 27 tishṭhāpya tatra dharmma-chikīrshaya vijñāpita-ári-Gamdarādityadevas-tad=adhigammya (mya) 28 Saka-varshēshu sahasr-õparyy-ashtachatvārimsati gatāyām varttamana-Parabhava samvatsa 29 r-amtarggat-Ashadha-sukla-chaturthyam Saniväre dakshinayana-samkrämtau Mirimji-de āṁ 30 targgata-Kōdavalli-kham pan-anuvarttini Kōmnijavāḍa-grāmē tatratya-Nārgā 31 vunda-Rajaya-Senayabhyam Nārgāvumḍa-samyabhūtam Kumdi-damḍēna nivartta 32 na-dvayaṁ manyam chaturvinsati-hasta-vistaram magilam-ashta-bhoga-tēja-samyam cha krayon=ādāya 1 Apparently there is a scribal error. I propose the reading Lankesa, Read maruvakka-sarppa.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy