SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ No. 33.] TWO COPPER-PLATE INSCRIPTIONS FROM BERAR. 221 44 त्तरादों(दोन्) समादिशत्यस्तु वः संविदितं(तम्) । यथा मयूरखण्डोसमावासि तेन म45 या श्रीमहारव्या ध्वा' विज्ञप्तिकया मातापित्रोरात्मनचैहिकासभिकपुण्ययशोभिवाये । 46 [धा] राशिववास्तव्यत विद्यसामान्यकाश्यपसगोत्रव(ब)दृचसत्र(ब्रह्मचारिणे भट्टमा मो]. पवा47 सिपौ[चाय पणमसुताय भरिषिप्रयाय मुरुम्ब(म्ब)विषयप्रतिव(ब)इलोहारा Third Plate ; First Side. 48 ग्रामः कीलङ्गक-करी] कसमन्वितः तस्य चाघाटनानि पूर्वतः लघलोहाराग्राम49 : दक्षिणतः सदुपग्रामदयं पश्चिम[त:] पिप्परिकाग्राम: मारुरिकग्रामथ । उत्त50 रतः सामरिपक्षग्रामखेडग्रामौ । एवमयं चतुराघाटनोपलक्षितो ग्राम: रि51 षियप्ये नापि निवर्तनशतचतुष्टयं(य)मात्मनिमि[तं] मान्यस्थित्या व(ब)हिष्कृत्वा(त्य) माधवत्रोध52 रदो[धामअघकुटिदीक्षितप्रमुखानां षष्टिभागा[:*] तथा शोकभयो धर दीक्षित मधुक53 हिवेदिपृथिविभप्रमुखाना प(ष)ष्टिभागाः एवं विंशोत्तरशत(त) महाजनस्याहरपीकत: ___ सोदंग: स54 परिकरः सदण्डदशापराधः सभूतोपात्तप्रत्यायः सोत्पद्यमानविष्टिकः सधान्यहिरण्या देयः अचाट55 भटनावश्यः सर्वराजकीयानामहस्तप्रक्षेपणीयः पाचंद्राार्णवक्षि- . 56 तिसरित्यर्वतसमकालीन: - पुत्रपौत्रान्वयक्रमोपभोग्यः पूर्वप्रदत्तदेव57 वा(ब्राह्मदायरहितोभ्यंतरसिध्या भूमिछिद्र न्यायेन शकतृपकालातीतसंवत्सरश58 तेषु सप्तसु चतुस्तङ्गदधिकषु' मार्गशिर[:] शुद्ध प्रतिपदि सूर्यग्रहणमहापर्वणि व. (ब)लिच59 रुपैय(ख)देवाग्निहोत्रातिथिपञ्चमहायजयोत्सर्पणात्य सात्वाद्योदकातिसर्ग60 ण प्रतिपादितः यतोस्योचितया व्र(ब)झदायस्थित्या भंजतो भोजयत: कृषत: 1 This akshara is rodundant. . These dandas aro superfluous. • Read सर्च विद्य• The akaharas in the brackets appear to be incised subsequently in place of the original ones. • Hero and in some places below the rules of sandhi have not been observed. • This mark of punctuation is superduous here. Read' सिहया - Read भूमिच्छिद्र. • Read 'शदधिकषु. A" Real नियामर्षण
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy