________________
EPIGRAPHIA INDICA.
[VOL. XXIII.
27 लुनाथ निगडक्लेशादपास्यायतात्ख' देशं गमितोपि दर्पविसराय: प्रातिकूल्ये स्थि
28
29
तः [*] यावन' मुकुटो ललाटफलके यस्योवते लच्यते विक्षेपेण विजित्य तावदचिराह (च) ङ: स गंग: पुन: । [१३] संधायाशु शिलीमुखां (खान्) स्वसमयादा (बा)णासनस्योपरि प्राप्तं
220
30 (बंधुजीवविभवं पद्माभिवृध्या (या) न्वितं (तम् ) [ 1*] सनक्षत्रमुदीच्य यं शरहप ]र्जन्यव
[
31 हूर्जरी नष्ठः (ष्टः कापि भयात्तथा न समरं स्वप्नेपि पश्येद्यथा ॥ [ १४* ] नीत्वा श्रीभवने घनाघन
32 घनव्याप्तांव(च)रां प्रावृषं तस्मादागतवां (वान् ) समं निजव (ब) लेरातुंगभद्रातटं तत्रस्थ [: वक] र
Second Plate; Second Side.
33 स्थि[ता]मपि पुनर्निश्शेषमाकृष्टवा (वान्) विक्षेपैरपि चित्रमानतरिपुर्य: पज्ञवानां - यं ( श्रियम्) |[१५*]
34 लेखाहारमुखोदितार्डवचसा यत्रैत्य वेंगौश्वरो नित्यं किंकरवध्यधादविरतं कर्म
35 स्वर्मेच्छया [*] वाह्यालीहतिरस्य येन रचिता व्योमाग्रलग्नारुचत् रात्रौ मौक्ति
कमा
36 किमि धृता मूर्धस्थतारागणैः |[ १६* ] संचासात्परचक्रराजकमगात्तत्पूर्व सेवावि37 धि'र्व्यावद्धांजलिशोभितेन शरणं नाम्ना' यदं हृदयं (यम्) [*] यद्यद्दत्तपरार्ध्यभूषणगणे
38 र्नालंकृतं तत्तथा मा भैषोरिति सत्यपालितयशस्थित्या यथा तहिरा ॥[१७*] तेनेदम
39 निलविद्युश्चञ्चलमवलोक्य जीवितमसा रं (रम्) [1] चितिदानपरमपुष्यः प्रवर्तितो व्र (ब) ह्म
40 दायोयं (यम् ) [१८* ] स च परमभट्टारक महाराजाधिराजपरमेश्वर श्रीधारा [व*]देवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरश्री
41
42 मत्प्रभूतव पृथ्वीवज्ञभश्रीवज्ञ भनरेंन्द्रदेवः कुशली सर्वानेव यथा संघ (ब) -
43ध्यमानका चाष्ट्रपतिविषयपति ग्राम कूटायुक्तक नियुक्तकाधिकारिकमह
1 Read यावत्र.
4 Road विधिव्याव
1°.
• मौलिकमालिकेव विधृता Sec above, p. 210, n. 1. ● Read मूर्धा. • Read यहि'.