SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ No. 32] 7 tām ētad-vishaya-samva(mba)ddha-chira-khila-[6]nyō Va(Ba)hirvvāṭaka-grāmaḥ paramadaivata 8 éri-Paramabhatṭā(ṭṭā)raka-pa(pa) danām-a-chandr-arkka-samakālaṁ puny-abhivriddhaye Vätsya-sagō 9 ttra-Vajasaneya-charana Dhruvamittrasvamy-Arungasvamibhyam rāja-tāmra-paṭṭasthitya 10 pratipaditas-tad-anayos-samuchita-rajadatti-tamra-paṭṭa-dānam dattva bhuñjānayōr=na 11 kēnachid=vā(bā)dhā kāzyā ēshā cha dattiḥ paramadaivata-sri-Paramabhaṭṭāraka-pādānāṁ FOUR COPPER PLATES FROM SORO Reverse. 12 dharmmasya cha gauravat-pratipālayitavyā | uktam cha dharmma-sastrē[[*] Va(Ba)hubhir= vvasu 13 dha datta rajabhis-Sagar-adibhiḥ[*] yasya yasya yada bhumis-tasya tasya tada 14 phalam(m) [1*] Ma bhūd-aphala-bankā vaḥ para-datt-ēti parthivaḥ[*] sva-dānāt=phala15 manantyam para-dan-anupalanam(m) || [2*] Shashtim varsha sahasrani svarggē ti 16 shṭhati bhumidaḥ[*] akshēptā ch-anumanta cha tany-ēva narakē vased-iti(t || || [3*] iti) 17 samvat 10 5 Magha di 20 4 likhitam Subhasimhōna | 18 tāpitaṁ pēḍāpālaka-Divākarēṇa utkirṇṇaṁ Nārāyaṇēna || D.-Plate of Mahārāja Bhanudatta; the year 5. TEXT. Obverse. 1 Om3 svasti[*] Virañjā-vāsakān-mahāpratībāra-mahārāja-Bhānudattaḥ kuśalī 2 Sareph-āhāra-vishaye samupagatan-varttamana-bhavishayan-mahāsā 3 manta-mahārāja-rajaputtra-kumārāmäty-öparika-vishayapati 4 tadayuktaka-dāṇḍavāsika-sthānāntarikan-anyams-cha chața-bhata-jātī 5 yan(yams)-tad-vishaya-viniyuktakāmś-cha sa-mahāmahattara-vṛi(bri) hadbhōgika 6 kūṭakōlas-ady-adhikaraṇān-yatharham-pūjayati manayati ch=āstu 7 vo viditam-êtad-vishaya-samva(mba)ddha-chira-khila(la)-sünya Va(Ba)[hirvā]ṭaka 8 grāmō-smābhiḥ śri-Paramabhaṭṭāraka-pādānām-a-chandr-arka-sama 9 kalaṁ puny-abhivriddhaye Vatsa-sagōttra-Vajasaneya-charanebhyaḥ 10 mahāmahattara-Priyamitrasvāmi.Vāṭamitrasvāmi-Dhruvamitrasvami. 11 Arungamitrasvaminām-pratipaditaḥ sarvva-piḍā-varjitaḥ[*] 203 Reverse. 12 tad-ēshām samuchita-tamra-paṭṭa-danaṁ datvä(ttvä) bhuñjānānāṁ na kēnachit 13 vä(bā)dhā karaņiya śri-Paramabhaṭṭāraka-pādānan-gauravach-ch-aisha dattiḥ 14 paripalayitavy-ēti samvat 5 Phalgu di 10 7 || uktañ-cha dharmma 15 sastrē[*] Va(Ba)hubhir-vvasudha datta rajabhiḥ Sagar-ädibbiḥ[*] yasya 16 yasya yada bhumiḥ(mis-)tasya tasya tada phalam(lam) | [1*] Ma bhūd-aphala-sha(sa)17 nka vaḥ para-datt-ēti parthiväḥ[*] sva-dänat-phalam-anantyam para-dan-ā18 nupalanam(nam) || [2] Sva-dattam para-dattam-va yō harēta vasundharam[*] 19 sa vishṭhāyām krimir-bhütvä pitṛibhiḥ saha pachyate-ti3 || [3*] likhitam 20 sandhivigrahik-Aruņadattēna tapitam pēḍāpālaka-Prati 21 shṭhitachandrōn=ēti || 1 Expressed by a symbol, Read -svamibhyaḥ pratipaditaḥ. Read pachyaté 3* iti.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy