SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ No. 25.] TANDIKONDA GRANT OF AMMARAJA II. 169 37 टतटघटितमणिकिरणगणमधुकरनिकरपरिचुंबितचरणसरसिरहयुगलीs38 युगलोचनपदकमलविलसम्मधुपायमानो मानोवतो नतोहतममस्तभु39 वनाचयश्रीविजयादित्यमहाराजाधिराजपरमेश्वरः परमभट्टारकः परम Third Plate; Second Side. 40 माहेश्वरः ॥ गुडकण्डेर्वाडिविषयनिवासिनो राष्ट्रकूटप्रमुखान्कुटुंबिनः स41 माझ्यत्यमाञापयति विदितमस्तु वः । विजयवाव्या चालुक्यकुलतिल42 कसमस्तभुवनाचयविजयादित्यनरेन्द्रमृगराजप्रतिष्ठापिताय समस्त43 भुवनाश्रयनामदेवालयनिवासाय उमामहेश्वराय उत्तरायणनिमि44 त प्रस्महेनसन्तत्यायुरारोग्यैश्वाभिवृद्ध्यत्य तहेवालयख46 हस्पटितनवकर्मवशिनिवेद्यातोद्यसत्रप्रवर्तनार्थ च । पल्प48 वृत्तितया पालूनविशीण पुनर्णवोकत्तुं सर्वकरपरिहारण देव[भो] गौ[0) 47 योदकपूर्व ताडिकोण्डनाममामः अम्मलपूण्डिगोजपूण्डिासुवुलपाना48 मादिसमतोमाभिईत्त इति ॥ अस्त्र सम्याम[*]दिकस्थावधयः । पूर्वत: तू. 49 deg ॥ भाम्नेयत: गारलगुण्ट । दक्षिणत[:] लामुन युत्तरंबुन रुगु । नैर()त्य(त)तः Fourth Plate ; First ride. 50 पोहगुण्ट । पश्चिमतः 'चयितनामसटाकम् । वायव्यतः भीमसमुद्रमा. 61. मतटाक[म् ।"] उत्तरतः एनुकालु ॥ यानतः रेगडुगुण्ट । 'युगे युगे 52 खोकतन्द्रमूर्तयो सुनौखराः श्रीलकुलीखरादयः ॥0) बभूवुरबानुग्रहीतसब्बनाः ।। 53 वयंभुवो धर्मपथप्रदर्शिनः [१५] तदन्वये कासमुखाश्श्रुतिमुख्यास्वयंभुवो भुवि 54 भूस्तामभिवन्या[:] तसिंहपर्षदस्ते स्थानस्यास्याधिपतय TT हिसच65 रिताः । तेषाममरवटेखराधनकपुराणदेवायतननिवासि नां] कालमुखा66 नां सन्तती। 'सकमिपुर्विखितागमपारदक् पशपतियुनिपोपि पतिश्शियः ॥(1) सुज57 लशाकपय:फसमूचकैर्विहितधर्मशरीरविवईन: [१] यस्तम्भुनेशिष्याः ] प्रभूत राशि म 58 पण्डितस्माचादम्मावतारः [*] तच्छियौ विद्येश्वरधामखरौ ॥ तत्प्रभूतराशि वाढभुवनरा 1 Mark of punctuation is unnecessary. *[The reading is correctly parfewer -N. L. R.] Could चयित beacorrupt form of चैत्य ? • Metre : Vanastha. sMetre: Drstavilambila.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy