SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ No. 17.) THREE COPPER-PLATE INSCRIPTIONS FROM GAONRI. in 41 परिलिखितमामोर्य उपरिलिखितवा(ब्रा)अणेभ्यः षदि(विशतिभ्यः मातापिनोराम नश्च पुण्ययशोभिवृदयेऽदृष्टफल42 मङ्गोलत्याचन्द्रार्काकवक्षितिसमकालं परया भत्तया शासनेनीदवापूर्वक प्रति पादित इति मत्वा तंनि(सचि)वासिप43 टि(ड)किलजनपदैर्यथादीयमानभागभोग:(ग)वरहिरण्यादिकं सर्वमाजाचवणविधे सर्बदा एतेषां उ. Third Plate. 44 परिलिखितनिव(ब)इक्रमेण समुपनेतव्यं । सामान्यं चैतत्पुण्यफल ()[4]sa इंशजैरन्यैरपि भा45 विभोक्तृभिरस्मत्प्रदत्तधर्मदायोय(य)मनुमन्तव्यः ॥ पालनीयश्च । उतच । व(ब) हुभिर्वसुधा भुक्ता राजभिः 48 सगरादिभिः [*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानौष दत्तानि पुरा नरेन्द्रनानि धमार्थय47 शस्कराणि [*] निर्मात्यवान्तप्रतिमानि तानि को नाम शा(सा)धुः पुन राद*]दीत । अस्मत्कुलक्रममुदारमुदाहरदिर48 न्यैश्च दानमिदमभ्यनुमोदनीयं [1] लक्ष्म्यास्तडिसलिलवुड(बुडु)दचंचलाया दान फल परयशःपरिपालनं. 49 च [*] सानेताम्भाविनः पार्थिवेन्द्रान्भूयो भूयी याचते रामभद्रः। सामान्योय धर्मसेतुर्नपाणां 50 काले काले पालनीयो भवशिः ॥ इति कमलदलाम्बुधि(म्बुबि)न्दुलीला थियम51 नुचिन्त्य मेनुष्यजीविता । सकलमिदमुदायतं च (बु)द्धा नहि पुरुषैः धनचतु . 52 कीर्तयो विसोप्याः । प्रति सम्व(संवत् १०३८ हिराषाढदि १०. स्वय माता___53 दापकश्चात्र श्रीरुद्रादित्यः । स्वहस्तोयं श्रीवाक्पतिराजदेवस्य । C.-Plates of Vaikpati(-Munja): v.s. 1043. TEXT. First Plate. ___1 भो"["] याः स्फूर्जत्फणविषानलमिलडूम(म)प्रभा: प्रौलसमूव(ब)चपकको - टिवटिता याः - ipooby a symbol
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy