SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 80 EPIGRAPHIA INDICA, 15 rdā nāma sa-jala-sthal-aranya1 chatuḥ-si(si)m-opalla(la)kshitañ(tas)=cha | 16 Chhandōga-charaṇayaḥ(ya) | Ṛārāņi-sā (sa)khāya | Vachha(Vatsa)-gōtrāya | pa(pa)ñcha 17 pravaraya || Aürvva(Aurvva) Bhri(Bhri)gu-Chyavana-A(A)pnavana-Jamadagni(ni)|| tatha iva (tath-aiva) 18 anupravarā[h*] pañcha || bhāṭaputra-Duga(rga)khaṇḍi[ne*] || bhaṭṭa-Vō(Bō)dhanasutaḥ(taya) ihi 19 va (ih-aiva) su(su)rya-grahane data mata-pitrōr-ātmanas-cha 13 punya(uya). pravṛidhaĕ(ddhaye) | sali(li) 20 [la*]-dhara-puraḥsarena | chandr-arka-sthiti | -sama-kāla[m*] a-kari(ri)kṛitya | pratipă. Second Plate; Second Side. 21 "paditō-smābhir-yatam" | sa(sa)sana-darasanat dharma-gaüravāḥt-tasmādaḥ-dgau 22 ravā cha na kēna-chipta (t-pa)ripanthinā bhavitavya[m*] tatha cha paṭhyatë dharma-sastrē [*] Va [VOL. XXIII. 23 hubhir-vasudha datā rājānai Sagar-adhibhiḥ [*] yasya yasya yada bhumi tasya tasya ta24 da phalam [*] Ma bhumi phala-sankā va para-dat-ēti pārthiva 10 Haratē harayatē 25 bhumi manda-vudhi tama-vṛita[/*] sa vadhdhō Vāruņai pāsai tirya-yō26 nyañ-cha gachhati|| Sva-datam-para-datam-va yō harēti vasundhara | sha 27 vishṭhāyā krimir-bhutva pitribhiḥ saha pachate || Hi[ra*]nyam-ēkam gōmē 23 kan-cha 2 rbhum-ēkam chatur-angulaṁ [*] haran-narakaṁm-āyāti yāvad-āhu29 ti-samplava || Sashṭhim-varisa satani svagram mōdati bhumija ||(16 Third Plate. 30 ākshēptā ch-anumanta[cha*]tany-e[va*] narakam vrijēt || sva-dānāt-phalaṁ kurya 31 paradatt-anupalanaṁ [*] 11ubhau to punya-karmaņau niyatō svarga-ga 32 minau || Iti kamala-dal-amvu-vindu-lōlā[m] śrīyam-anu 33 chintya manusya-jivitañ-cha | sakalam-idam=udahṛitam vudhā 34 na hi purusai para-kirtayo vilōpyäll likhitam-idam sa 35 ndhivigrahi-śrī-sāmaṁtēna || utkirnañ-cha12 sa(sa)sanam kaṁsärä-kulaputraka 1 Read -aranya. 3 Read Ranayaniya.. 6 Read purakaram. ?F ad yatah. 36 śreshți(shṭhi)-śrī-sāmanta-Svayambhuna Napa-suttenna13 | lañchhitañ=cha parama37 vaishnavi-sri-Gōsvāmini(ni) śrī-ma(ma) hādēvyā || uny-aksharam-adidhikāksha38 ram-va tat sarvva[m] pramaṇam=itiḥ(ti)||||1 11 The first half of this verse has been omitted. 12 Read utkirṇan cha. 13 Read Nripa-sutēna. 14 Read vaishnavi. • Read-darśanad: dharmma-gauravăd asmad-gauravach-cha. ⚫ Reading of these verses is hopelessly incorrect. Since they are well known no correction is made. 10 The second half of this verse is found in 11. 30-31. 1s Read an-aksharam-adhik-aksharam va 1 There is a symbol after this. Danda unnecessary. Probably intended for datteä which is superfluous. This på is superfluous.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy