SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL.XXII. 30 बिधातुरासीत्सुतरामसूयिनी ॥[२२] रणसि(शि)रसि खगघातैव्वलभदंडं परा. । स(स)स्वशतशबदेहः 'स्वामगादेक 31 एवासी ॥[२३] तस्याशषनराधिपतयशसः स्वर्गलोकगतकोर्तेः । श्रीमान कालवर्षस्तनयः समभूत्कुलालम्ब (म्बः) [२४] वसम32 दण्डाकान्तं विघटितदृष्टानुजीविवर्मेण । पितृपर्यागतम चिरामण्डलमध्यासितं येन ।[२५] प्रियवादी सत्यधनः श्रीमान33 नुजीविवत्सलो मानी । प्रतिपचचोभकर: एभतुजः शुभकरः सुदाम् ॥[२६] तस्मिन्वनी(ग्गी)भूते गुणवति गुणवान्गुणा34 धिकप्रीति: [*] समभूडवराजसमी ध्रुवराजस्तुष्टिक्षमोके [२७] इतीभि. मुखमाप[स]अव(ब)लगूजराणां (ब)खं । इतो विमुखवल35 भो विकृतिमागता वां(बी)धवाः । तोनुजविकुर्खितं शममगात्समस्तं भयादही ___ स्फुरणमद्भुतं निरुपमेन्द्र पङ्गस्य ते [२८] गूजरव(ब)ल38 मतिव(ब)लवत्स मुबधुपहितं च कुल्येन । एकाकिनैव विहितं परामुखं लीलया येन ।[२८] यचाभिषिक्तमात्रः परं यश37 स्वागौप्यतोवाप । शुभतुंगजोतितुंगं पदं [य]दाप्नोति नो चित्रम् [३०] तेनेदमनिलविद्युच्चञ्चलमालोक्य जीवितमसारं [1] 38 चितिदानपरमपुण्यः प्रवर्तितो धर्मदायीयं(यम्) [३१] स च समधि . गतायेषमहायब्द(ब्द)महासामन्ताधिपतिधा(र्धा)रावर्षश्रीध्रुवरा39 जदेवः सर्बानव समनुवो(बी)धयत्यस्तु वः संविदितं(तम्) ॥ यथा मया श्रीखेस(ट)ककटकावस्थितेन' मातापिचोरात्मनस्चै ()हि. 40 काथमिक स्वयथोमिहरये चिरंतनकवरिकापर"विषयसंज्ञा(ज)सांप्रतोयकांतारग्रा मप्रतिवि(ब)चमहापौ"सरित्तोरे भग 1 The letter this damaged but quite clear on the plato. * The letter # is damaged. * This danda is unnecessary. Read tefacit. · Letters are clear on the plate. • Road समुद्यत हितं • Owing to a depression on the plate surface, the letter appears like it. No medial à sign has, how. ever, been engraved. * Letters aut are faint in the facsimilo, but clear on the plate. • Owing to a natural depression on the plate surface, the letter # appears like #T. The medial y mark has, however, not been engraved at all. • The letter 7 has been only half ongravod. 10 Reading may be Kavarik-amara.-Ed.] 11 [Reading of this name is doubtful.-Ed.]
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy