SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ No. 11.) JAINAD STONE INSCRIPTION OF THE PARAMARA JAGADDEVA. 61 16 उत्पनः प्रतिपबकर्णपतर्यस्यैक एवोचितः संसारीदरसारसंग्रहसहाध्यायी निधिः पाथसां । यस्या[भ्यर्ण निष[-]'पण्डितशताला17 पाविशम्यानिशं नि:शंकः कलराजहन्म(हंस)विरुतै रद्याप्यमन्दोत्सवः ॥१२॥ कीर्तेः पात्रं प्रकृतिपुरुषः पौरुषोत्कर्षभूमिभूमर्भर्तुः भुवनजयि18 न खस्य मूर्तः प्रतापः । श्रीलोलार्कः समजनि जगहलभो वा(बा)लभावादा ___ रभ्यैष प्रथितमहसामन्वये दाहिमानां ॥१३॥ एकामेव मनी19 हरामभिनवोल्लेखेन रेखा]मुखा' शृंगाम्पाप्य महेन्दुरित्यभिधया वोतान्य विस्फूर्जितः । लोके यस्य पितामहः शुचिमहापुञ्जबिजबाट20 यत्याद्यापि हिपदन्तकंदकुमुदच्छायैर्यशीरासिभिः ॥१४॥ आसीद्यस्य पिता पितामह मुखामोजे चतुर्भिश्चिरं गीत: श्रीगुणराज इत्यति21 शयादिश्वेषु वीराग्रणीः । एकः शूरसहस्रसाक्षिणि रणे क्षीदक्षमः [सार्जुन: प्रौढ़ः पल्लवयं (यन्) प्रतापमुदयादित्यस्य नित्य प्रियः ॥ 22 १५॥ [च]ञ्चद्भिचित्रचिङ्गध्वजपटपटलैः पाण्डुरैरातपत्रैः पंक्तिन्यस्तैरपास्तप्रलयघनरवे भीमढक्कानिनादैः । जा(जा)यन्ते यस्य सैन्यान्यविर23 लतरलैर्वाजिभिर्वजपुंजप्रा[यै] प्रासासिपाशप्रणयिभिरपरैरखवारैश्च वीरैः ॥१६॥ शा[ल]प्रान्मु[:](प्रांश:) सितांशुप्रतिनिधिवदनः पद्मपत्रायताक्ष: 24 पीना[सी] दीर्घवाहुः कनकगिरिशिलासविभोरस्थलञ्च [1] वाहव्यूहि]हेषारवकिसलयित बीचमूषु गच्छन्यो मध्ये राजपुत्रेष्वपि व(ब)हुषु परि25 जायते रेखयैव ॥१७॥ सुखी' वाचि शुचिर्मनस्य[जि] जगहेव[प्रतीषेरिह इंद इंडहर "बमबनुदिनं वा(बा)ल्याप्रमत्येव यः । चञ्चचामरम28 न्तरेण महतीं रा[]श्रियं निश्चलां वि(बि)धाण: --"दलयति इषस्पृशः __पार्थिवान् ॥१८॥ तत्पत्नी पद्मपत्रायतनयनयुगा पद्म27 [संकाश][वक्ता] नाना पद्मावतीति विजगति विदिता [रागतः खेतपद्मा । एतभिवग्रहार हठहतकलुषे कारयामास निम्बादित्यप्रासाद 1 Read mishanna. * Mr. K. reads fata nämna. * Read jayinah. • Read mukhan. • Read vaitanya. •Read rafibhia * Read mukh-ambhojaide *[Probably we have to read : kahōda-kahama (ma). ch=Arjuna.-Ed.] Read fuddho. 10 Read fuchir-mma nany-api. u The reading of the portion with in the brackets is extremely doubtful. It is given by Mr. K. It can be stated with tolerable certainty that there is no such word as pratoshairaha. The facsimile reads patt ha and there is no space for two letters between 1 and ha. The expression death dua-duan dua-haran does not yield any plausible sense. [Rending noems to be dvandvandvandva-haram, eto., which might mean, bowing to the couple (i.6., Siva and Parvati) destroying the two bad qualities (vit., passion and ignorance).-Ed.) 11 Hore the letters look like pra auto [Reading is prasabhad-ayan.-Ed.)
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy