SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 194 3 वणरा खेतलप्रभृतिपंचकुलप्रतिपत्तौ ।" शासनपत्रमभिलिख्य 4 ते यथा ॥ इहैव पुण्यांभसि [ना]त्वा नलिनीदलगतजललवतरल EPIGRAPHIA INDICA. 5 तरं जीवितमाकलय्य महाराजकुल [ श्री] वि (वी) र सिंहदेवेन धौतश्खेत 6 वाससी (सौ) परिधाय भगवंतं भवानीपतिं ई[व] रं परमया भक्त्या गंगादिती 7 र्थोदकेन संखाप्य श्रीखंडागुरुकर्पूरकस्तूरिकादिभिवि (वि) लेप्य जातीव 8 कुलराजचंपकशतपत्रिका हि (दि) भिर्विलेप्य यथाकृतपूजया परमधार्मि 9 केण भूत्वा महारा[ज*] कुलश्रीदेवपालदेवश्रेयसे भारद्वाजगोत्राय 10 [दोडी] ब्रा (ब्राह्म वयजापुत्राय ब्रा' (ब्रा) ताल्हाशर्मणे कतौजपथके माल11 ग्रामे भूमिहल १॥ साई इलैकस्य भूमि (मि: ।) गृह ( हं) 1. The stroke is redundant. • Read साधक हलस्य. [VOL. XXII. वाडक 12 खलसहितं एतत शासनोदकपूर्वं धर्मेण संप्रदत्तं ॥ अतो दानापा-' 13 हारसंवं[धे] महर्षिप्रणीतानि स्मृतिवाक्यानि संति ॥ व (ब) हुभिर्वसुधा भु 14 का राजभिः सगरादिभिः । यस्य यस्य यदा भूम तस्य तस्य तदा फलं ॥१ 15 षप्टि (टिं) (घ) व (र्ष) संहत्रा (सा)णि स्वर्ये (में) तिष्ट (ष्ठ ) ति भूमिदः । प्राच्छेत्ता चानुमंता च तान्ये 16 व नरकं व्रजेत् ॥ २ तडागानां सहश्रे (से) ण अखमेधशतेन च । गवां को17 टिप्रदानेन भूमिहर्त्ता न सु (शु) द्ध्यति ॥३ चला लक्ष्मी' चला प्राणा' चलं जी - 18 वितयौवनं । चलाचले हि संसारे धर्म एको हि निस्च (ख) लः ॥४ भूमिं य: 19 प्रतिग्टह्णाति यस्तु भूमिं प्रयच्छति । उभौ तो पुण्यकर्माणी हा । ' वेतौ 20 स्व[र्ग ] गामिनौ ॥५ खदत्तां परदतां वा यो हरेस (च) वसुं21 [ध]रां । षप्टि (टिं) र्व (व) र्षसहश्रा (सा)णि विष्टा (ष्ठा) यां जायते कमि (मिः) ॥[२] * Read एतच्छासनी' or 'सनी'. • Road 'पहार सम्बन्धे. Second Plate. 22 मम वंशचये चीणे' योन्यो राजा भविस्य (ष्य ) ति [] मम 23 तस्याहं करलग्नोस्मि न लोप्यं शासन (नम् ) ॥ इमानि महर्षि24 प्रणीतानि स्मृतिवाक्यानि श्रुत्वा अस्मत्प्रद [त्त]शासनमिहान्यैरपि • Read भूमिस्तस्य. • Read लक्ष्झोषला. Read प्रायाचलं. • Better read वंशे परिचीये, १ पग्रेवाटक पछे
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy