SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ No. 28.] TWO BHOR STATE MUSEUM COPPER PLATES. 13 पलावलिलस[ज्ञो*]लोर्मिमालानलादाप्रालेयकलंकितामलशिलाजालात्तुषाराचलात् [[*] पूर्वाप 14 स्वारशिपुलमा (न) प्रांत प्रसिधा (डा) वधेर्येनेयं जगति (तो) ख (ख) विक्रमव (ब) लेने कालपत्रक (ar) [ ॥ १० ॥ * ] तस्मिंदि (स्मिन्दि) 15 वं प्रयाते वल्लभराजे चतप्रजावा (बा)धः [*] श्रीकर्कराजसूनुर्ग्रहीपतिः कृष्णराजोभूत् । [ ११॥ *] यस्य Second Plate; First Side. 16 स्वभुजपराक्रम निशे (श्शे षोच्छा (सा) दितारिदिक्चक्क ' [*] कृष्ण स्वकष्णं चरितं शृ (श्री) कृष्णराजस्य ॥ [ १२ ॥ *] शुभतुंगतुंगतुरगप्र 17 रेणु (णू) ई (ध्वं )रुध्ध (च) रविकिरधां (णम् ) [ 1*] ग्रौथेपि नभी निखिलं लायते स्पष्टं(ष्टम् ) ॥ [ १३ ॥ * ] दीनानाथप्रणयिषु यथेष्टचेष्टं स 18 मीहितमजश्र (स्रम्) [*] तत्क्षणम कालवर्ष (र्षे) वर्षति सर्व्वार्तिनिर्व्वपर्ण ( णम् ) [ ॥ १४॥ *] राहम्पमात्मभुजजातव (ब) लावलेपमाजी विजि 183 19 त्य निशिताश्रि (सि) लतामह (हा ) है राजाधिराजपरमेश्वरतां तता [न 20 प्रश्ट (स्व) तर चिचयै: (ये) र्भासमानं [ भ* ] दक्षं (चम् ) [ 1*] शौर्यं 21 ग्ग [1] पालिड ( ध्व ) जावलिशुभामचिरेण यो हि ॥ १५॥ * ] क्रोधादुत्खातख तादाजादु(बु) हृत (त्त) वैरिप्रकटगजघटाटोपसचो त्यक्ता (चा) रिव भयचकित [व*]पु [:* ] कापि दृट्रैव सद्य (यो) दपध्माता रिचक्रचय करमगमद्यस्य दोर्दण्ड (रू) पं (पम् ) [ ॥ १६ ॥ * | पाता यश्चतु 22 रं [बु* ] राशिरशनालंकारभाजो व्याज्यपूजादगे(रः) [1*] 23 तां योसौ यू ( श्रि ) यो वल्लभो (रम्) [ ॥ १७ ॥ *] येन 24 करव्राततापात्सलीलं [ज* ]ग्मे स श्री [गो* ]विंदराजो जितजग 25 दहितस्त्रेण वैधव्य हेतुः (तु) स्तस्यासी [त् *] सूनुरेकः प्राहङ्का भुवः स्त्रैय (वस्त्रय्या) चापि कृता (त) हिजामरगुरुः (ब) प्रादाता मानभृदग्रणीर्गुणव भोतुं स्वर्गफलानि भूरितपसा स्थानं जगामामरश्वेतातपत्रप्रहत रवि नाशी (सो) रधूलोधवलितशिरसा व्रज्ञभाख्यः सदाजा ॥(1) क्षणरणदलितारातिमा (म) तेभकुंभ: [ १८" ] तस्यानुज [: *] श्रीभुव 26 राजनामा महानुभावो प्रहतप्रताप [: 1"] प्रसाधिताशेष नरेंद्रचक्रं (क्रः) क्रमेण वा (बा)लावपू (पु) ( ) भूष [ ॥ १८ ॥ * ] जा (जा) ते यत्र च राष्ट्रकूटति 27 के सपचूडामणी गुर्वी तुष्टिरथाखिलस्य जगतः सुखामिनि प्रत्यहं (म्) [14] (स) त्यमिति प्रसा(शा) मति स स ( स ) The anusudra mark being shallow has not come out in the ink impression.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy