SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ No. 26.) IRDA COPPER-PLATE OF THE KAMBOJA KING NAYAPALADEVA. 165 6 [laka*]histhira-vikrama-srir=asranta-dana-mahimā-mahita-prabhavaḥ kshmäpäla-mauli chaya-chumbita-pāda-pithaḥ pri7 [thvi-pa*]tiḥ Prithur-abhūd=iha Rājyapalaḥ || [6] Srimato Rajyapalasya vēla valaya-mēkhalām nishkanţakaman8 pāyam paripălayato bhuvam || [7] Sūnus-sunfita-väg=yasya janant jana-pajita Srimati Bhagyadēviati dēvi-va 9 Himasailajā || [8] Yēna pāda-nakha-jyo[t]anā-jalēn=ālika-samasthitaḥ 1 prakshālita vipakahāņām=asubh-ā[ksha). 10 ra-panktayaḥ || [9*] Darppa-jvarð virya-kandur-adhmānarh yêns månajam chi. kitsitāni mahatā pratāpēn=aive vidvi. 11 sharh || [10] Bhuvam [yajī-ā]sino dēvă divar soma-sutas-tathal Vasanti npipe yasmin=niyamēn=siva lokayõh (110 12 Nårācha-ruddha-nabhasām=ari-vähinīnām=aågait-chaturbhir-api jātum-ayitam-ājau ēkah prasūnamaya-pa13 [wcha)-baras-tv-Anango yam jēshyat-iti kuta ova kathā-pravrittih! [12] Ba Väsu. dēva-pād-āvja(hja)-pūjā-nirata-mānasaḥ [1] 14 bri-Närāyapapal-ākhyaḥ kalyāņi kshitipobhavat || [13*] Nārāyapasyalva Naro mahātmā Samkarshaņasy-z15 va cha Sarngapāņih | Dharmmātmajasy=ēva Dhanañjay-bhūtwasy-inajah Srl Nayapaladēvah || [14*1 Lavdh(bdh-ādayo 16 bhrāturwanantaram yah sriyam samāsādya durāsado='bhūt | Astämchalath chandra masi prapannē divam vivasvän=i17 va gähamanah || [15*] Yēna dvishar na ganitāni mahā-va(ba)lani n-apekshinab! parijano=pi nijaḥ samipē ! 18 ēkäkin aiva bhuja Mandara-mathyamānāl=lav(b)dhã samika-jaladhah Satako jaya srih || [16*] Paramasaugato* ma19 härājādbirāja-paramēsvara-paramabhaçţărakah sri-Rajyapaladēva-păd-anudhyātaḥ pa ramēsvara-parama20 bhattārakő(ka)-mahārājādhirājaḥ śrimān=Nayapaladēvaḥ kubali 6-Varddhamina bhuktāv-antahpāti-Danda21 bhukti-mandalē Kanti-Sammāsha-Va(Badakhanda-pratívabadulha-VrkBerlhach Chhattivannā-grāmē Karandir=vyavahāriņaḥ samath 22 krishakāmñ-ch-aiva' nivāsibhis-tathā [1*) dvija-puj-ādi-pūrvvam=idisaty-avagachchhantu bhavanta idrisam || [17] Prasiddhayā parichchhi23.nnaḥ svayā simnā samantataḥ v āstu-kshētra-jalādhara-gartta-marg[ga-sama nvitaḥ || [18] S-Oshar-ävashkara-sthäna-nivita-la24 vaņ-āka[ra]h sahakāra-madhūk-ādi-taru-shand-ādi-maņditaḥ || [19] Varjjitaḥ sarvva pidābhir-8-châta-bhata-gõcha25 raḥ rāja-grābyēņa sárvvēņa pratyäyēna samanvitaḥ) [20*) Ba-hatta-ghatta-ad tara -chandr-arkka-kshitim yavat | [21°T° 1 The right-hand Aourish of the ka is visible in the original; so the reading tilabad is certain. . Read astachalath. . Read -apekshita. • Read -songata. Rond -panamabhaffaraba. . Read bhulay-antabpati.. ? Read kerishabathfach sind. The motre in the DMN pada of this verso ia faulty. Road - dvaskara.. . This is only half of a verse
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy