SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. XXII, 16 ..[tan-nāms grihn()ati nrināmbravanå[v=api ?] brinvantau galit-akhila-kalmashau bhavata) || (2411) Sesho-pi bhūri-vadano na guņārsatadiyan saknoti vaktum=achirätkimu mādsiso=nyah | Manv-ādi-kirttita-manas=tu(?) su-kirtti y=aiva stri-dharmmam -Abu UU-U- 112511*) -- --UU- - - - - 16 autoebhūt=priya-sat(tt)va-satyaḥ | asvētayad=yaḥ sva-yabah-prabhābhir-vra(bra)bmanda madhyam vidhut-ari-chakrah || [26|*) Dilipa-Raghu-Rämäņām charitam châru-darsanah anukfitys prajānāṁ yo jagama priyatām vibhuḥ || [27||*] Akramya dru[ma]-samgin! [dalita-) - -- - - - -- - - - - - 17 [tyakta-bhih] kasubikaḥ, chakr-ähva-dvitayāni yanti vibhidām praudha-kshap-alam kaya yasy=&pēka-va(ba)l-augha-dhūli-patalair=āchchhäditë bhäsvati || [28][*] Dhāvantyä sakhi sambhramēņa galitā n-[@]grāhi kāmchi maya hard yasya samarppitas tvaritaya tam na smarami sphutan ---UUU-UUU18 deuttărya bhagn-iamymahar böcbant-iti ripu-striyah gva-purato yat-sainik-odväsitah [29]*] Indrajid=anu cha suto-bhūd=yasyāḥ samgrāma-lõlupaḥ prathitaḥ jitvā vaba)hu-bhūp-ëndrán upahasito Rävaņir=yēna | (3011) Saujanyasya nidhir-ddayalu hridayah kalpa-drumo märgga[ņē) ---UU-U-UUU19 sat(tt)v-adhikah satya-gih su-prītiḥ pratipanna-pāļa na-vidhau chanda-dvishām=antakah pirnn-ěndu-dyuti-subhra-bhūri-charito yo vidyay=ālamkitaḥ || [31][*] Tad-anu cha Lakshmaparijo jātas-tasyāḥ sutaḥ Pțithu-prakhyaḥ Chămundarāja-nămā paschad=Bhim-adhikaḥ sva-gunaiḥ |(381) Kusuma..........(saubhā ?]20 gya-rupa-rājyāni muktiḥ svargga-nivāső na bhavanti vin=archcha[nam] Vishņāḥ 8811 Ity-alochya chiriya chåru-charitã sã Chittralekha sati sarvvam chamchalamAkalayya jagato rūpam vapur=jjivitam ! Vishņõh karayatē sma mandiram=idam hēm-anda-chuda-mapi-vyalamv(b)-[ärddhaka)-danda- u --- (pa*]81 tük-akukaiņ || [34||*] Kēyūra-tåra-hārair=maņi-nūpura-kanaka-kamkan-ävalibhiḥ kaladhauta-mēkhalábhirayāḥ kalpa-lată iv=ābhānti || [35!*) Yasām darśana-lõbhāns na kshapam=api Madhu-ripur=nnijām pratimam mumchati na cha Rambh-adyāḥ wargga-strik samsmaraty-aldhuna) || (36||*] [Prativimvi bimbi)tā (?)) ...... [ni*). 12 rmmala-kapõla-phalakëshu | anubhavati [s-ērshya)-Lakshmi kalahan manyė smitalı satatama || [37]*] Kuvalaya-dala-nayanábhiḥ prithu-jayhanābhiḥ sasānka-vadanabhih prekshanakam=&mganābhis-tabhiḥ siddham tayā dattam || [38]!*] GograpuraNigapallyau dvau grāmau Chakriņā tato dat(tt)vākshēsttrāņi Hadha pallylm (?)............ 13 majsys || [391*] Dramma-ttritayam dattē prati-divasam Sripathă-stha-mandapikā! apara ttrikam Vuelvata-maqdapika Särnginė satatam || [40][*] Prati-ghotakan cha dině drammo dēvasya bhagavató vihitaḥ ē sha kțită vyavasthā rajaya sriChittralekhaya bhaktya [4111*] Mahārājādhirājēna bri-Mahipala-bhubhuja...... 14 Chashtbs)-mandale || [42] Yåvad-dadhäti vasudham sa-dharăm phan-indro yävaj jalam cha vimalah marud-apayāyin I prälēyasaila dikhar-aksiti-chittra-charu tavad=vibhâta bhuvi harmmy&m=idam Murarēh || [4311*] Ekē varsha-sahasra dvidababhir-vyatsarair-yuto Māgbo dvādaśyām subhrāyām (pratishthitam tad-dino I). .....[114411*1 Viprópa Sajjana-Dämnā virachită prakastih Karanika-Srilaktina likhitā Sripalēnmlarni suvarnpakarēna Bhadram=astu | Aluvadraka-namanam granam-ammi ravi-grabi Indrajid-dau- -..........0-u.. [1145117 %
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy