SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXI. [VoL.XXII. 48 47 यं मण्डलं यस्तपन इव निजखामिदत्तं ररक्ष [१२*] यस्यानमारजयि नरप्रियसाहसस्य मापालवेषफलमेव बभूव सैन्यं । मुसा च सर्वभुवनेश्वरमादिदेवं नावन्दतान्यममरेष्वपि यो मनखी ॥[३३] श्रीकर्करा49 ज इति रक्षितगज्यभारः सारङ्कलस्य सनयो नयशालिशौर्य [1] स्तस्याभवहिम वनन्दितबन्धुसाय॑ पात्यः । 50 सदेव धनुषि. प्रथमः शुचीनां [३४*] दानेन मानेन सदाजया वा शौर्येण वीर्येण च कीपि भूप: [1] 61 एतेन तुस्थोस्ति न वैति कीर्तिः सकौतुका भ्राम्यति यस्य लोके ॥[३५*] तेनेदमनिलविद्युच्चञ्चलमालोक्य 62 जीवितमसारं । क्षितिदानपरमपुण्य प्रवर्तितो धर्मदायोयं [३६] स च समधिगताशेषमहा53 शब्दमहासामन्ताधिपतिसुवर्णवर्षयीकर्कराजदेवः सर्वानेव यथासंबल्यमानकाना. 54 ट्रपतिविषयपतिग्रामकूटायुक्तनियुताकाधिकारिकमहत्तगदोन्समनुदर्थयत्यस्तु 55 व: संविदितं । यथा मया मातापिचोरामनवेशिकामुभिवपुख्खयशोभिहाये। कडिभरवा56 स्तव्य । वौण्डिन्यसगोत्र । वाजिसनेयसनाचारि ।' भदामोदरसुतनागकु माराय । माहिषकहिचत्वा67 रिङ्गअतिवहब्राह्मणपशिकाभिधानग्रामो । यस्याघाटनानि पूर्वती । नावडग्रामो दक्षिणतो लिवनी68 नामाऽपरतो धाडियप्पनामा प्रामः । उत्तरतकवलोकाभिधानग्रामः । एवमयं चतुराधाटनोपलक्षितः 59 सोद्गः सपरिकरः सदण्डदयापराधः सभूतवातप्रत्यायः सोत्पद्यमानविष्टिक: सधान्यहिरस्य60 देयोचाटभटप्रवश्यः सर्वराजकीयानामहस्तप्रक्षेपणीयः पाचन्द्रागिक्षितिसरि त्पर्बतसम61 कालीन पुत्रपौचान्वयक्रमीपभोत्य(ब) पूर्वप्रदत्तदेवनदायरहितोभ्यन्तरसिया श. कापका वैशाखपबाग Rend-Haurya. I tanyad", Superfluous
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy