SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VoL.xxn. 17 लं प्राप्टटकालायते स्पष्टं ॥[१३] दीनानाथप्रणयिषु यथेष्टचेष्टं समोहित. मजन[*]। तत्क्षणम18 कालवर्षी वर्षति सातिनिर्ध्वपर्ण ॥[१४] राहप्पमात्मभुजजातबलावलेपमाजौ विजित्य निशितासिल19 तापहारै' [] पालिध्वजावलिशभामचिरेण यो हि राजाधिराजपरमेश्वरतां ततान ॥[१५*] क्रोधादुखातख. 20 अमृततु(क)चिचयै समानं समन्तादाजावुत्तवैरिप्रकटगजघटाटोपसक्षोभदक्षं । 21 शौर्य त्यत्वारिवर्गो भयचकितवपुङ्कापि दृष्दैव सद्यो दोधातारिचक्रक्षयकर. मत(ग) Second Plate: First Side. 22 मद्यस्य दोहण्डरूपं ॥[१६] पाता यश्चतुरम्बुराशिरशनालङ्कारभाजो मुवस्वय्याश्चापि कतहिजामरभु(गुरुप्राज्याज्य23 पूजादरौं । दाता मानमृदग्रणीभ (गुं)णवतां योसौ थियो वल्लभो भोक्तुं स्वर्गफलानि भूरितपसां स्थानं 24 जता(गा)मामरं [१७] येन खेतातपत्रहतरविकरवाततापात्सलीलं जन्मे (मे) नासौरधलीधवलितशिरसा 23 वनमाख्यः सदाजी । श्रीमहोविन्दराजो जितजगदहिसणवैधव्यदक्षस्तस्यासी मनुरेकः क्षण28 रणदलितारातिमत्तेभकुम्भः [१८] तस्यानुणः श्रोध्रुवराजनामा महानुभावोंप्र हतप्रताप प्रसाधि27 ताशेषनरेन्द्रचक्रः क्रमेण बालावपुर्बभूव [१८] जाते यत्र च राष्ट्रकूट तिलके सद्भूप 28 चूडामणो गुर्बी तुष्टिरथाखिलस्य जगतः सुखामिनि प्रत्यई [*] सत्यं सत्यमिति प्रशासति स29 ति मामासमुद्रान्तिकामासौधर्मपरं गुणामृतनिधी सत्यव्रताधिष्ठिते ।[२०] दृष्टोन्वहं योथिंज30 नाय सर्वं सर्वस्वमानन्दितबन्धुवर्ग प्रादावरुष्टो हरति स्म वता(गा). प्राणान्यमा 31 स्यापि नितान्तवीर्यः [२१] रक्षता येन निःशेष चतुरभोधिसंयुतं । सन्धधम्र्मेण लोकानां. • Road 'दः । * Read -praharaih I paleo. • Road -varsgadlprālates
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy