SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ No. 41. J 41 42 THREE COPPER-PLATE INSCRIPTIONS OF THE REDDIS. padar || ēk-ai[va] First Plate, Second Side. 1 श्रीमाध (थ) स्व वराहदिव्यवपुवो वः पातु दंदा चिरं स्यूतोश्रीत2 महीतलोपरितटीनिर्खातर्मृगांकुरा । यामात्मीयजली 3 दितां शशिकक्रामाशंका जात: [च)चं सोहान विजृंभमाणसलि4 लारंभो महांभोनिधिः ॥ [ 1 * ॥] तमो हरतां तव पुष्पवंत्तौ राका6 सुपूर्व्वापरमेलबा (भा) जी । रथांगलीचामिवदर्शयत्तौ पुरा पुरारेः " 6 पृधिवी(वी) रथस्त्र [2* ॥] पादारविंदादरविंद्रनाभेग्गेव पुण्या घ 7 नजीवनश्रीः । जाताभिजाता घतथा (VI) विभिन्ना जातिचतुर्थी जगतो 8 हिताय ॥ [ 3 ] तस्यामभूप्रोलयवेमनामा श्रीलसोपानविधा9 नशाली ॥ ( 1 ) हेमाद्रिक स्पोदितदानदचो निस्सीमभूदाननिरूढकीर्त्तिः । वेम achyutam vipra-datta Second Plate, First Side. 10 चितीशो हथममेकपादं संचप्रचारं कलिकालदोषात् । दत्ता11 प्रहारहि जवेदशक्त्या पदक्रमैरस्खलितं चकार ॥ [4* ॥] धर्मात्मजो दा12 शरधि (थि): पृथुखेत्युदीर्यमाणानि युगांत्तरेषु । वितर्कये वेम13 नरेश्वरस्य पुण्यानि नामानि पुरातनानि ॥[5* ॥] यत्कीर्त्तिलोलमनसा14 सुरगांगनानामालीकितुं च सुखरागमनंगमूलं । 15 श्रोतुं च गीतरचनां युगपद्मदचो नागाधिपो न सहते नयन16 श्रुतित्व' ''[G*n] संग्रामपार्थस्य शरैर्विभिन्ना यस्यारिचूडामणयो 17 विचेतुः । चाक्रामतस्संयति राजवंशान् प्रतापवक्रेरिव विस्फुलिं 1 Metre : Sardalavikriditam. The visarga is written in the next line. * Metre : Upēndravajrt. • Metre: Indravajra. B TEXT. Second Plate, Second Side. 18 गाः ॥" [7* ॥ ] तस्माच्च वेमन्नृपतेरुदयादिवाद्रेर्जातौ प्रतापवरकांतिनिधी 19 मारौ । सूर्य्यो दुतुस्य महसावनवीतभूप [:] श्रीयनवेम • Metre : Indravajrd. • Metre : Indravajrd, Metre : Upaitti. The anusvára is written in the next line. Metre: Vasantatilaka. 10 Metre: Upendravajra. 273
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy