SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL.XXI. भूव राजा गगनाभोगतडागराजहंसः । [२ ॥*] पुत्र पुरूरवसमौरसमाप सूतुईवस्य सप्तजलराशिरसायनस्य । पासीदनन्यसमभागशतोपभोग्या यस्योर्वशी च सुक[लत्रमिहोरा च । [३ ॥ पचा[न्वये] किल [शता]धिकसप्तिमधयूपोपरुदयमुनोतविविताकीर्तिः । स___साधि(बि)रबरसनाभरणाभिरामविश्वभराभरतो भरतो व(ब)भूव । [४ ॥"] हेला[यहीत]पुनरसम[म]स्तशलो गोचे जयत्यधिकमस्य .. . स कार्तवीर्यः । प[व] हयभूपान्वयपूर्वपुंसि राजेति नाम शशलभमणि चचमे यः । [. *] [स] हिमाच]ल इव कलचुरिवंशमसू___ त जगतीचा भर्ता |] मुतामणि भि]रिवामलवृत्तैः पूतं महीपति भिः । [...] तपाबये नयवतां प्रवरो [नरेन्द्रः] पौरंद[7]मिव - पुरीं कि 8 पुरी पुनानः । पासीमदान्धवृपगन्धगजाधिराजनिर्माथकेसरियुवा युवराज देवः ॥ [७ ॥*] सिसने नृपतिसिंहममुथसूनु. [मार पनवनिभर्तुरमात्यमुख्या: । कोकममर्मवा तुष्टय]वी[चि]संघसंघ[]चतु [रंगचमूप्रचारं ॥ [८ Fo] मरकतमणिपप्रौढ़वचा: [स्मिताचो नगरपरि][य] संघयन्दोईयेन[ । शिरसि] कुलिश पातो वैरिणां वीरलक्षीपतिरभवदपत्यं यस्य गाङ्गेयदेवः ॥ [ ] 11 प्राप्ति [प्रयागवटमूल[निवेय[व(ब)न्धौ साई] शतेन ग्रहिणोभि] रमुष मति । पुचोस्य खादलितारिकरींद्रकंभमुलाफलेः [स्म] ककुभोर्चति 19 [व]देवः] । [१० ] पश्यं [धाम श्रे[यसो] वेदविद्याक [शी कन्दः । स्वामवस्याः] किरीटं । [ब्र(अ) प्रस्तभो] येन [क]बतीति प्रत्यष्ठा[पि] भातलि]ब(अ)अलो.. [११ ] प [जनि) कालचुरी]णां स्वामिना तेन इणा अयजसनिधिलियां श्रीमदावादेव्यां । [शभदुदयशहाचब्ध(ब) हुन्धाब्धि(वि)वीचीस " . तिच्या श्री श्रीय[शकाय]देवः । [१२ ॥"] [तस्यात्मजो] भूमिमताप.] बीमायावर्ष प्रति प्रतीतः । यस्याहवेतवैरि 10
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy