SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ No. 7.] AHAR STONE INSCRIPTION. 20 न(ज)नेन क्रयक्रोताभट्टदोयाकादिभिः नवनवनि(ति)पत्रेण विक्रोता । [Document No. VIII] सम्वत् २८८ ज्येष्ठ शुदि १३ पस्यां तिथाविह श्रोतत्तानन्दपुरे श्रोमदुत(त्त)रसभाबे(दे)शादू(छ)तककविलाकवचनात् लिखितं इहैव प्रतिवसमानौ क्षत(त्रि)यजातोयो कोकाकपचनाभौ म21 धुसूदनपुत्चौ तथा देवनागभार्या लच्छिका तथा माधवभार्या सम्पदाभ्यां सन्म (म्म)तेन उपरिलिखितमंगलवर्मसुनसर्वस सत्कपुत्रपौत्रैव प्रतीतकाले दविंसो(शो)पकमासप्रदेयभाटे(ट) कन्यासन पूर्वाभिमुखं गृहं दता(त्तमा) सीमां प्रतं कोकाकादिभि: सबभा22 (ट)केन नवनवतिपत्रेण श्रीकनकोदेव्या द्रवे(व्येण सौसिंकमहाजनेन क्रय क्रीत कोकाकादिभिः सर्वभादृ(ट)केन निवेदितमिति ॥ [Document No. IX] तथातोतसम्बत् २६१ आषाढ व(ब)दि १ अस्यां तिथाविह श्रोतत्तानन्दपुरे प्रतिवसमानगन्धिकमाथरजातीयवणिक(ग)माधव23 देवनागपुच्च इहैव पत(त्त)नाम्यंतरे पूर्व मध्यप्रदेशे स्वकीयकयक्रोत पश्चिमाभिमुखं पक्केष्टनं(क) राहं सर्बोच्छयसमेतं प्रस्याघाटा(टा) यत्र भवंति पूर्वत[:*] सवचन्दाकसत्कावारी दक्षिणतोप्यसै(स्यै)वमाधवराई पश्चि मत(तो) (बृहद्रथ्या उत(त)रतो वणिक(ग)मेचाकसत्कग्रह एवं च24 तुराधा(ट)विशई ग्रहं श्रीकञ्चण(न)श्रीदेव्या द्रव्येण सौवर्थिकमहाजनेन नव. नवल्यात्यन्तिकविक्रयपत्रेण क्रोतं वणिक (ग)माधवेन स्वहस्तपत(वि)कायां विक्रोत सम्पदत(त्ताच ॥ [Document No. x] तथा सम्वत् २८८ भाद्रपद व(ब)दि ५ अस्यां तिथाविह श्रीतत्तानन्दपुरे प्रतिवसमान25 श्रीमदार्यचातुर्वेद्यसामान्यभारहाजसगोचव(ब) वृत्सव ()ह्मचारी भट्टा()शानदत (त) भट्टकेशवपुच इहैव पत(त)नाभ्यंतरे पूर्वोत(त्त)रदिग्विभागमध्यप्रदेशे पितुपितामहो(हा) यातपितृव्यपितामहावण्टनायातभ्रातृभिः सह वण्डनपु(प)च णायाता क्रयक्रोता उ. 26 भयसप्ता(प्त) विस(श)तिहस्तप्रमाणा सहभूम्या(म्य) ई उत(त्तरपारस्वो(/)यं पोष्ट कावारी एकप्रकोष्ठहयं तथा विप्रकोष्ठा(ठ) वारोच(त्र)यं उत(त्तराभिमुना तथा पश्चिमाभिमुखा विप्रकोष्ठ मेकं एवं (व)मावारो(य:) षट भागमपत्रे सह सर्वोच्छयसमेता अमीषामावा.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy