SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. XIX, 34 pi-kötuh fri(fri) man-mahåpradhanas=saryv-ådhikari(rl) Chamunda-dadadhipah svaki(ki)ya-yago-dhavaļa-prāsāda-madhy gagana-maha-ni(n1)la-lingam pratishthapya ta minn-anidau Kurun[be]35 tta-pattano Trikita-prisådd Vaya pitar-Mallinathasya nimni bhr turn Ddēva. Sreshthinð námns cha dva-saptati-sat-ottard-aahasra-sankhyam-atité Saka sam(vatsarē) 36 SidhArana-Vatsaro varttaminē Vaisakha-misasya krishna-paksha pamchamyam Sanaischara-varē Siva-limga-dvaya Madhava-pratimái che pratishthäpya Hulige[re). 37 nagari sukha-samåvåsar kritvi dharmm-årttha-kaman-yatha-kālam-anusaran tad dharmma-sthånam lokottamasya tapodhanasya hastö samarppayistav]ya[m-i] 38 ti dhiyam(yam) kritvi i Sri-Kaiļäsa-nivåsina. Pasupatēḥ śishyėņa Durvvisasă mēdinyam-avatärito=tivimalaḥ sai v-anvayé děsikaḥ | Lakshādhy [na]39 padēns visva-vidito jajña jagad-vanditas-tat-santāna-saroja-bhānur abhavat sril Tryambaködő guruh [28] Tasmāt prasanna-Siva-bodhaka-chakravartti ksh[mā-chakra) - 40 vartti-mukut-archchita-p&da-padmah Saiv-agam-mbanidhi-sita-kary babhava Bhigam karaḥ prasamit-anata-janma-bhitiḥ [24] Nikhiļa-nigama-vidyā. vāridhis-tasya fish]y[o Vij. 41 malafive-muni(nt)ỉdro varttatė Simavědi | npipati-mukuta-chüqa-chumbit-amghris tapodhi [ro]-Dravida-vishaya-janmā namra-janm-äpakari || [25] Vädi-vägmi kavi-danti-kösari Saiva- sa) - 42 ne-payodhi-chandramaḥ kirtti-kamdalita-visva-din-mukho modatē Vimalasambhu dofikaḥ (26) Sahridaya-hridaya-sarojam pravisya pulakāni janayati tad-ange | Vimala[sive) 13 säkti-lakshmi(kshmi)ḥ sāhitya-kala-viļāsa-nija-bhisha [27"] Svasti yama-niyam-Xsana-prāņ-āyāma - pratyahára - dharap. - dhyana -sam(sa)m&dhi-sampaṁna parama-bhattara [ks] - 14 Saiv-Ecbēryya-nikhiļa-nigama - vidys - mahārņpava - karnna(rnpa)dhāra - vādi - vágmi -kavi chakravartti Milavömdra-pramukha-chakravartti-chakravāļa-kirita-koti-krida durllalita-păd-[mbho]. 45 ruhaḥ prabala-tapah-praka[ro]sha-prasamita-prapata-durita-nivaha-mah-dofika-Vimala hiva-mani(nl)řidraḥ sakaļa-bhütalo tapo-vidya-vibhavair-nnirupama iti niéchitys 46 tasmai fri(fri)-Vimalasivaya damdankthas-Chamundaḥ krama-yugayőr-nnipatya bhakty | sthānam tat-paramam=adād=vitirņna-dhiro nirbbädha[m] sakalapripais-cha vaṁdaniyam | [28] Sr[1] 47 do Svasti sri(srl)-Saka-Varsha 1187 neya Visvävasu-samvatsarada Pushya be 8 88 ! uttariyaņa-samkramana-punya-dinadalu .. Read -abharachachari
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy