SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ No. 3.] MAMDAPUR INSCRIPTION OF KANHARA: SAKA 1172. 19 ka-vikāsa-bhaskaro1-ri-raya-jagajjhampu (po) Malava-raya-Madana-Trinetro Gurjjaravāran-āmkusas-Tailamga-raya-sthapan-acharyyö raya-Narayanaḥ sakala-kala-pa[r] 20 yana ity-adi-nam-avall-virājamāna-Bhuja-bala-Praudha-pratapa-chakravartti-éri-Kanharamahiśvaro Devagiri-skandhavare sukha-samakatha-vinodam-a-chamdr-ärkka-taram rajyam karoti Tat-pada-pa[dm-opajivi?] 21 Śri(śri) man-utsaha-dhiman-abhavadh (d)=abhimatas-Chikkadēv-ātmājātaḥ khyātaḥ pamch-amga-mamtra-sthiti-nirupama-sakti-tray-odatta-chittaḥ śri-Bichah siddhavachaḥ pratinripa-rathint-dhvamsa-gandha-dvipemdra[- -1 22 prajya-rajy-onnati-karapa-patuḥ preshana-Vata-jataḥ || [15] A Setor-& Himadrōrbbhuvam-avichalitam Kanhar-örbbisvarasya svayatti-kritya labdhv-anvabhavad= abhimatam tasya rajy-arddham=osh[ah | -19 23 jyeshtho garishthaḥ sakala-guna-ganair-Mmalla utphulla-kirtti-jyotsna-sampadita-srikalita-kuvalayo-bhūd-asau bhutal-emduḥ [16] Pandya-dhvamsa-prachamdaḥ [0000] 24 dana[-]t-Komkan-atamka-damdaḥ Kaveri-tira-durgg-ådhipa-vipula-sirah-karttana krūra-kāṁdaḥ| damḍādhisa-prakamdaḥ sakala-jana-mano-hari-vidya-karamḍaś= Chamumḍas tasya su[nu ~]$ 27 taḥ7 23 25 ti jagad-abhisht-arttha-krid-dana-saumḍaḥ || [17] Api cha Udyamy-ddyamya bayaḥ peatingipe-dharapl-mahdal-éparyy-a6ahka-kramy-kramya desan-gajaturaga-maba-ratna-stiti-pradesan [1] aday adaya b[~] 26 nam-abhilashitam Kanhar-örbbisa-lakshmim-anandy-anandya bhagyam suchiramanubhavaty-esha Chamumḍa-rajaḥ [18] Vagisvarō yasya, gurur-mmaaiṁdraḥ Siv-agama-juana-vi[---] 1 éri(sr1)-Somanathaḥ sva-kul-adhidĕvas-Chamuṁda-daṁḍādhipatis-ss [19] Rapa-saumdaryya-saubhagya-lavanya-gana-bhashana | Lakhkha-devi sati yasya Lakshmir-iva] dhanyaḥ 28 Mura-dvishah || [20] So-yam Chamumda-rajah sujana-jana-mano-vamchchhitAmartya-bhajaḥ sampann-ishtamga-bhakti-krama-vihita-Siv-amghri-dvay-ambhojapüjaḥ nirmmay-aneka-dha[rmman? J 29 jagati yasaḥ-punya-lakshmi (kshmi)-samotaḥ prāsādāni prabhatany-anu-nagaram=asau dēvatānāṁ vidhatte | [21] Ramo Dasarathir-yyatha kila tatha tirtakesku nana-nadi-tirësh pa] 30 ttaneshu parito limgeni bhu-mamdale - subhr-bhrakasha-kita-kotisha muni śreshthaiḥ pratishthapayaty-udyat-kirtti-lat-amkuroshv-iva kriti Chamundadamdadhipaḥ I [22] Svasti samasta 31 vistara-lakshmi(kshmi)-samtöshita-jagaj-jana-hridayah saran-agata-pratyartthi-partthivasadayaḥ samada-Hoysala-chakravartti-Sōmēévara-mada-nivarano rễ 32 reshthi-gandha-varapaḥ suduḥsaha-nija-pratap-atisaya-bhanuman preshana-Hanuman chatur-upaya-Chaturananah pamch-amga-mamtra-pamch[ananaḥ] 33 shadgunya-Shadananaḥ saroru has-sakala-saj-jana-kalpa-mahiraho Makara-ketuḥ san [ryya-Ka] sri(sri)-Somanatha-deva-charan-aradhana-pavitrikrita-kara Perhaps runur-jjayati. 7 The gap may be filled by reading visuddha-chēlāḥ, Lakhkha-dēvi(vi)-manaḥ-sammohana 1 This is written with a regular avagraha, quite modern in form. ? The gap may be filled by reading taj-jö. Written with an avagraha. • The letter after na seems to be incomplete, being like a da without a top. Perhaps we should read Malaya. Madana-hrit. • Possibly ch.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy