SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 280 EPIGRAPHIA INDICA. [VOL. XIX. 3 smai namah || [1*] Tripurahara-sirah-kirītaratnam Smara-yuvatēr-abhishēka-raupya. kumbhah [*] kusuma-visikha-bāna-bana-chakram 4 jayati niba-tilakas-tushära-rõchiḥ il [2*) Varsē='sys bhumipatayaḥ katitē nishpára-paurushfa] jātāḥ [1] yêshãm yasa[h*). . 5 prasastir-bhuvi Bhāratasamhit-aiv=isti || [3] Atha viśruta-prabhāvaḥ prabhavah? Sțiharājya-Kamalāyāḥ samajani na[ra]-girvvā6 naḥ Kharavāṇaḥ kshmabhujām srēshthaḥ || [4*] Tasy=ā[t*]majo rāja-pitāmaho bhūte mahipatir-Gokuladāvanāmā| Yasya prata7 p-ärkarucho-pichistra] disanty-ari-kshmä-pati-jādya-mudram || [5] Tasmād amanda-bhuja-mandara-mathyamāna-pratya[r*]thi-pārthiva8 samudra-samuddhrita-srih [*] Nārāyapo='jani mahipatir-anvakári yệna sphata B& bhagavāna Brita-nandakēna! [68] Tasmad-asi9 ma-guņa-gaurava-gita-kirttir-bhūpāla-mauli-maņi-mandita-pāda-pīthaḥ | sriman kshi tindra-tilako ripu-rāja10 gõpi-Govinda ity=ajani Kēšavadēva ēshah || [7*] Yaḥ sim=ādbhuta-paurushasya yabasām dhāma sriyām-asrayo vidya11 nām vasati[r=*]nayasya nilayo dhămnin-tad-ēkāspadam tyāgasy=āyatanam vilāsa-bhavanam vācha) kalánā[m] nidhiḥ 1 12 saujanyasya nikētanam vijayatē mūrtto guṇānām ganah || [8] Dôr. daņdēna samuddhfita-kshitibhțită Samrakshya go-manda13 lan sad-vşindāvanam=ādarēņa'vidadhan-nachchhanna-Kams-otsavama srimat Këbavadēva ēsha niyatam chakré-vasisha[m*] rusha ya14 tr-aika Sikupālam=apy-ari-kulē kshript-āri-chakronpipa|| [9*] Kpitvā gēna bhuj-aujasă vasumatim=ēk-atapatrām-i15 mām löke-sminn-abhilashyatē vajayiny=8n-any-adhikara-sthithim pânih kalpa tarāḥ pade dinaksitaḥ krityē 16 pratāpē yasaḥ sitām or=vishayē nyadhāyi bhujagadhīs-ādhikarē bhujah || [10*] Yasmina o sāsati nikhilämä17 di-mahīpāla-dīkshaya kshāņim [l*) bruti-patha-larghana-mahasa-säsit11 kanta-dri sām=ēva || [11*] Ayam suhrich-chakra18 mudaṁ vibhāvayan prasādhit-āśaḥ karavāla-lilaya [l*] sudūram-utsärita-rāja mandalo rarāja pūrvv-āvanibhfit19 siromaņih || [12*) Karoti dhavalam jagat vinayatēæri-pa[dm)-3dgamam tanoti kumudam yasaḥ Badpisam-asya cha20 ndr-ājvalami sitam kim-astha) rañjakam-bhramad-anāratam kim sthiran sa-käranamzidanacha Sat-kim=iva nityam-ity-adbhu1 Road the following word as Srihaffarajyao. Dr. Mitra read it as stachchha-rajya. [The use of the vowel ri for the consonant ri is noteworthy.--Ed.] * Read bhän mahr. • Compare line 5 of the 2nd Bhấtera plate, P. A. 8. B., 1880, p. 153. The name may also be read as Kongas * Read ophufath or sphufah. Dr. Mitra read it as wayan • [Danda not needed. -Ed.] . Read otsava mh. io Read yasmin. 1 Read bhpich-chhinto 14 Road ranijaka bhrao. Read bhagavan * Read vidadhad-achchhannao. . Read vijayind ndanyadhikdra-sthitik 11 Read laghana-sahasam-asik 10 Read ojjvalam.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy