SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ No. 38.] TWO INSCRIPTIONS FROM RON: SAKA 944 AND 1102. 231 bu 44 sigam Chāvunda-mamdaļēsvarargam puţtidar-ad-emt-erdade | Dhareyan pālisal-emde Gaurige Gajāsyam Shanmukham Siteg=u45 dhdhura-tējach Lava-bhūbhujar Kusa-nri(npi)pam Sri-Dēvaki-dēvig-ādaradimdam Bala-Kri(Kți)shộar=udbhavipa volu lõ46 k-Ottamarupputtidar-Ssiriyādēvig[e*] Vira-Bijjala-nri(nri)pam Vikkayyan=emb ātmajaru [20] Avar-olage || Prajeyam pali(li)-. 47 si dharmmama ni(ni)lisi si(si)shta-vrātamam käd-ari-brajamaṁ sõdu niramtaram vipuļa-lakshmi-dhāman=ādam mahībhu48 ja-chūdāmani Simda-vamsyan-ajitam sri-Vikkramādityan-āpta-jan-ödyam-nidhi man daļēša-tiļakam Chāvumdadēv-atmajam [21*] Khyātam bālyado!am Mām. 49 dhătar tān-eni(ni)si mamdalika-Mämdhātam bhūtalamam pālisidam nūtana-Baliy enisi Vikkramāditya-nri(npi)pam | [22*] Tatu-pāda-padm-opa50 jivii Ahava-dhirana vidyu(dvi)d-byūha-bhayamkarana Vi(Vi)kkramādityana sanāham tan-ene Bācheya-Sāhaņi saran-āgat-aika-rakshāmani61 yam || [23*] Satya-parākkramam para-hita-bratiy-emt-Erakāti Vikkramadityana bidinolu negaldan+amte jagam-nuta-vira-Vilckramaditya62 na bidinolu negaldan-i su(su)bhat-âgraniy-erdu bannikum bhri(bhritya-nidhāna nam nega]da Bācheya-Sāhaniyam jagaj-janaṁ || [24*] Ant-akhamdi63 ta-dõr-ddamda-pratāpanumm-avamdhyemdhya)-kopanuń råņa-ramga-simhanum vimaļa-kirtti-latā-kamdanum vijaya-lakshmi-kārtanum=eni64 sida mahā-pradhānam sēnādhipati bāhattara-niyõgi mandaļika-sähaņi-siromaņi Srimatu-Bachayya-Sāhani55 ya bimnapadim | Svasti Samadhigata-pancha-mahā-sabda-mahāmamdaļēsvara uddamda-mamdaļika-ripu-Madana-Mahēśvaram Simda-Gõvimdamnuv-udätta-Rā56 manum vairi-mandalika-sir-Vajra-damdanum=enisida Srimanu-mahamamdaļēbvaram Vira-Vikkramadityadēva-rasam Kisukād-eppattu57 man aldu dushţa-nigraha-fishta-paripilanadim tribhög-abhyamtara-sidhdhiyimd=āļdu Lakshmi-svayambaram=enisida nija-rajadhaniy-app-E58 rambarageya nele-vidinolu sukha-samkathā-vinodadim rājyam-geyyuttam-irddu dharmma-prasamgadolu 59 Dharmma ēva hato hamti dharmmo rakshati rakshitaḥ [1*] tasmad-dharmmo na hamtavya[6* -Jarvv-aišvaryya-phal-ēpsubhiḥ [25*] emba subhāśi(shi)ta vachanamgalam kējdu tām 60 sijadim dharmma-budhdhiy-appudarimdam tamma bappari Sriman. mahāmandalesvaram Chavumdarasa-dēvargge paroksha-vinayam(ya)-prā61 yaschitta-nimittam Yerambaragegalu bhū-dana-gri(gri)ha-dana-go-dana-suvarna danamgalam māduttam-irdda tat-käladolu | Svasti Ya 62 MA-niyama-svädhyāya-dhyana-dharana - mõ(mau)n-äpushthans - pardyana.jape - samadhi i(di)la-sampannarum yau(au)pean-agni-hôtra63 dvije-guru-dēva-päjä-taoperarum märttand-0"]vala-kirtti-yutarum Torapa-tul talorum-appa Sriman-mah-agrkhåreri Ropada Read pajisi. Rond Gopi danss. • Rest-prartpanum. The scribo poms to have actually written aitwaye phraf
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy