SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 142 EPIGRAPHIA INDICA. 9 : षट्विंशतं । ततो तत्सुतः कलिविष्णुव 10 ईनो [पईवर्षं] [1] तत्सुतो गुणगांकविजयादित्यचतुश्चत्वारिंशतं । तदनुज युवराजवि -- 11 क्रमाद्रित्यभूप [तेस्तनथचा 12 [VOL. XIX. विजयादित्यनरेन्द्रमृगराजखाष्टचत्वारिंशतं Second Plate ; First Side. का भीम ] भूपालस्त्रिशतं । तत्पुत्रः कोशबिगण्ड विजयादितद्युतोंबरा [जस्तप्तवर्षाणि ] [] तत्सुतं विजयादित्यवा त्यः षण्मासान् [1"] लमुच्चाच्च तालपो मा 13 समेकं । तं जित्वा चालुक्य [भीमसूनु ] [र्व्विक्रमादित्य एकादश मासान् [i*] ततस्तालपराजस्य 14 सुतो युद्धमल्लः सप्त वर्षाणि । तं जित्वा कोल्लबिगण्ड [वि]जयादित्य सुतो भीमराजी दादश वर्षा15 णि । तस्य महेश्वर [मू] तैः भीमभूपतेः उमासमानाकृते: लोकमहादेव्याः कु 16 माराभः खलु यस्तमभवदम्मराजाख्यः असौ सम्यग्धर्म्मन्यायेन वेंगोदेशं वि17 कलिंगसहितं रचति स्म [ ॥] चाश्रित्य क [ ] राजाख्यवल्लभं बादपाधिपः [ 1 * ] विनिग्गमय्य तन्दे-' 18 [शा] दम्मराजाख्यमुज्जितं " ["] [१* ] जित्वा" [दा ]यान्मृदित्वा रिपुनिकरमथाभ्यर्थिणां वस्तुराशिं दत्वा [ संपू]ज्य ब 19 धून्सकलगुणगणालंकृतो [त्तं ग्ग] कीर्त्ति [:] [1"] मानी धीरः प्रतापो मनुमतचरितः पालयग्भाति भू 20 मिं वेंगीशो युद्धमज्ञचितिपतितनयो बादपाख्याधिराजः ॥[ २*] यस्मिन् शासति नृपतौ । परिपक्का Second Plate; Second Side. 21 मेकसस्यसंपत्सहितः । भमति " धर्मानुरक्तो निरीतिरपरुङ्गिरस्तचोरो देशः ॥ [३*] मनुरिव सकलजनानां जन [क] 22 इवाशेषभृत्यवर्गाणां [1] काम इव [क]ामिनोनाम स्थिजनानां च कल्पतरुः ॥[४*] स्मृ" समस्तभुवनाश्रयश्रो विजया Read स्विंशतं. The anusvära is marked on the left top corner of the letter ka. • Read विभिग • Read संदेशा. • [Pe:haps the traces of the lotter in brackets indicate .Ed.] 1 Read at. 10 lond भवति. • Rend "तुंग 11 Read . 1 • Bend मूर्ति • Dands is not neded.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy