SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 120 [VOL. XIX 36 sva anéa[b] | Kasyapo Bähvrichcha(chya)[h*] Prakasavara-sva(a) bhrātri-sahitōnsa[*]| Yaskō Vājasaneyi 37 Gayatri(i)pala-svä ansa[b] Pārāśaryo Ba1hvrichya[b] Santasarma-svä ansa[*]|| Kausikō 38 Bähvrichya[h*]||* Padmadāsa-svä gött-dé[*]|| Govarddhana-Yajnapala-Papu. 39 bhyam(m) arddh-anśaḥ Pikalya-Chhändigo Göpäla-svä adda KalyapasTaitta(tti)riya Ugradatta-svā 40 ansah Barhaspatyö Bähvrichyo Bhaṭṭinanta(nda)-sva amšaḥ [*] Sadhu-svā améaḥ || [*] Devakula-sva amsah || 41 Janardana-sva [a*]rddh-anśaḥ | Sunayana-Narayana-Vriddhi-svamibhyō-rddh-anśaḥ || Gautamō BähvŢi EPIGRAPHIA INDICA. Sudarsanasvami Penultimate Plate; Second Side. 12 chya I[I]évarabhaṭṭa-sva amśaḥ || Bhrigu-sva arddh-améaḥ || Bharadvajō Bähvrichyo Rudraghōsha-svä aṁśaḥ| Katyayanas-Charakaḥ Kausisō 13 ma-sva amśaḥ || Gautamo Vajasaneyi-Prabhakarakirti-svä ansaḥ | Sandilyō VājasaneyiAnanda(nta)-sva améa[*]| 44 Saunako Bahvrichyō Gatibhaṭṭi-sva améah | Tēja-bhaṭṭi-svä amśaḥ || Mana(ntra)ghosha. Tajabhatti-Nandabbü 45 ti-svimibhyath (bhyä)[m=a*Jeddh-Adab | Dāmabhatti-svå athiah | Medhabhaṭṭi-svā amśaḥ | Sumatibhaṭṭi-sva améaḥ || 46 Suyogabhaiava athiab Vätaya-Bahvpichyo(a)-8ivatadama-av arhi[] || Ganta mas-Chhandōgō Tōsha-svā 47 ansaḥ Värähō Bahvrichye Bhaṭṭihara-svā angaḥ || Bharadvaj Vajaantyi Nägadatta-sva [a*]rddh-anśaḥ || 48 Alambayanō Dürvesvara-sva bhrātra sah-arddh-anśaḥ || Bharadvajo Rupadhya-svā [arddh-ab Ko(Kausika 49 Bahvrichyō(chya)-Chandradasa-Vimarddanadāsa-svaminōr=ēkō-ñśaḥ || Kas[y*Japo Vāja saneyi. 50 Supratishthita-sva ansah || Gautama (5) Nandana-sva añśaḥ || Sākaṭāyanō(as)-Tōsha-svā 51 arddh-añśaḥ || Gautama-Kasyapaya(yo) [s*]-Sarasa-Vakula-sväminor-ēkō-nśaḥ || Bharadvajō(ja)-Vidusha Yad= 52 svamino(r-a) arddh-ansas-ch-eti || Bali-charu-satr-öpayogaya sapt=änsä[h*]|| ētat-Ko(Kau)sik-opachitaka-kshetram 53 tat-pra(pha)la[m] pratigrahaka-chrä(Brā)hmaṇānām-eva yat-tu Ganginy-upachitakakshetram tad-yatha-likhita- . 54 ka-Brāhmaṇai[s*]-samam vibhajyatām-iti || Simano yatra pūrvēņa Sushka-Kausikā || Pūrva-dakshi 55 pēna s-aiva Sushka-Kausika Dumbarichchheda-samva(thvē)dya Dakshinen-āpi Dumvari chchha(chchhe)da[*]|| Dakshina ABRIDGED TRANSLATION. To whom was exhibited, with a fast embrace, the course of love for the abhigamikagunas [by the Lakshmi of Kamarupa drawn by an excessive sentiment of constant 1 The lotter va (or ba) has also the ri-sign added to it at the bottom. [Dandas are superfluous.-E.] [But the reading seems to be "bhyah, not "bhyam.-Ed.] For paichimena, etc., see the last plate (above, Vol. XII, p. 75). Fleet translated it as 'the virtuous qualities of an inviting kind.' See references in foot-note 8 on p. 118 above.
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy