________________
362
EPIGRAPHIA INDICA.
[Vor. XVIII.
47 गी । कामनाN: एकभागी । मैनारार्थो दिमागी । सोमनाथ ाय
एक48 भागी । केशवाय: एकभागी । मा[स]वार्य: एकभागो । दामोदरार्य[:]
Third Plate. .49 एकभागो । मारनार्थः एकभागी । एते यस्कगोत्राः ॥ केशवार्यो
हिभागी । चो. 50 डनाव: एकभागौ । नागनार्यः एकभागो । () केशवाय: एकभागो ।
___एeoपोतार्य61 [6] •एकभागी । प्रोलनार्य एकभागी । []] न सिं] हार्यः एकभागो ।
___ प्रोलनार्थः एकभागी [1] पा. 52 दित्यार्थः एकभागी । भास्कराय: ए[क*]भागो । पोतनायें: एकभागी ।
__एते हरितगोचा: [*] 53 पोतनार्यो दिमागो । चा[व]नार्यः एकभागी । अप्पनायं एकभागो । .
पोखनार्यः 84 एकभागी । कामनायः एकभागो । प्रोलनार्य: एकभागी । मामेनार्यः
एकभा- - 56 गी । प्रोलनार्थः एकभागी। सूरनार्थ: एकभागी । एते श्रीवत्सगोत्राः । . सुरनार्थ: एकभागी । गौतमगोत्रः ॥ अनेनार्यः एकभागो । पात्रेयगोत्रः ॥
मारना67 यः एकभागी । वाधूलगोत्र: । नंदनार्यः एकभागो । गायगोत्रः' ।
पोत58 नार्यः एकभागो । बोहनायः एकभागी । मैलाराय: एकभागा ।
[एते"] काश्य-59 पगोवाः ॥ प्रोलनार्यः एकभागी । कोसनार्यः एकभागी । प्रोलनार्य: 60 एकभागी । कोमनार्यः एकभागी । चौवनाय्यः एकभागी । एते
___ भारद्वाजगोवाः ॥ 61 प्रोलनार्यः एकभागी । कोमनाय्यः एकभागी । कोमनायः हिभागो ।
गोवईना
• Theplate in marked with the Telugu numerical figure for 3 near the ring-hole, [Danda is unnecessary.---Ed.]
• Read गाय॑ मोबा.