________________
250
EPIGRAPHIA INDICA.
[VOL. XVIII.
63 षडंगमि:' । पुनरपि तस्मिं देखें वच्छगोत्रसव्रह्मचारिणे । हरिमहपौवाय ।
गोवादित्यभट्टपुत्राय । केसवगछियसाहास: ।
Third Plate. 64 चतुका:नां वचसखाना । पवं चतुकः ब्राह्मणानां ग्रामो दत्त: संजाण
समीपवर्तिनः चतुविंशतिनाममध्ये । करिवलिकानामग्रामः तस्य चाघाट65 नानि:' पूर्वतः कब्रुवी समुद्रगामिनी नदी । दक्षिणत: उप्पलहस्थक"
भट्टग्रामः । पश्चिमतः नन्दग्रामः । उत्तरतः धनवनि काग्रामः । भयं
ग्रामस्य संज्जाने 66 पत्तने भुंकन शुष्णयामिग्रामं सक्षमालाकुलं भोकाव्य" । एवमयं चतुराघाट.
नोपलक्षितः सौदंगस्मपरिकरः सदण्डदसपराध: सभूतापात्तप्रत्ययः सोत्प67 द्यमानविष्टिकः सधान्यहिरण्यादयः अचाटभटप्रवेश्यः सर्वराजकीयानामहस्त
प्रक्षेपणीया पाचन्द्रार्कार्णवक्षितिसरित्पर्बतसमकालिनः16 पुत्रपौवान्वय
क्रमो.
68 पभोग्यः "पूर्वप्रत्यव्रह्मदेवदायरहितोभ्यन्तरसिद्याय भूमिच्छिद्रन्याएन' . शकनृपकालातीतसंवत्सरशतेषु सप्तम नवतयत्यधिकषु नन्दनसंवत्सरा
न्तर्गतपुष्य69 मास उत्तरायणमहापर्वणि वलिचस्वैखदेवाग्निहोत्रतिधिशं(सं)तर्पणात्य
प्रद्योदकादिसर्माण प्रतिपादितः पतोस्थोचितया ब्रह्मादायस्थित्या भंजतो
भोज70 यतः क्वषतः कर्षयतः प्रविशतो वा न कैश्चिल्यापि परिपन्थना कार्या
तथागामिभद्रतपतिभिराइंश्यैरन्यैर्वा सामान्य भूमिदानफसमवेत्य विद्यमोखा71 न्यनित्यैखाणि पिणाग्रजम्बजलविन्दचंचव च जीवितमाकलय्य खदायनिर्वि
शेषोयममहायानुमन्तव्यः प्रतिपालयितबाब । यखानानतिमिरपट
1 Read गविद. * Rond afuren.
Read Rao and . • Read #and givery Read erat.
Read . - Read एवंचतुपावना
• Read °वर्तिचतुर्विंशति. • Read नानि 10 From here the rules of sathdhi have not been striotly obrerved. Read यकी.
1The sense of this line is not clear. WRead दशापराध:.
" Rond पातमव्यायः [The original rends संभूतीपात-Rd.] WRead °चौय:. in Rend काबीन:
- Read प्रदान " Read म्यन्तरसिधा.
• Read 'न्यायम. • Read नवत्युत्तर चधिकषु [or rather तिनव or लयीमवश्व -.]. 11 Read of and ofterfafe. W Read शाय'. 1Read .
" Read कैबिदरूपापि. * Read aur and faren "Read महायों.