________________
No. 17.]
THE NALANDA COPPER-PLATE OF DEVAPALADEVA.
323
48
नाच्छ्रेयो नु पालनम् ॥[१८] अस्मत्कुलक्रममुदारमुदा[१]रगिरन्यैश्च दानमिदमभ्यनुमोदनीयं । लक्ष्मयास्तडित्सलिलवुहु(बुडु)द[]
चलाया दानं फलं परयशःपरिपालनं च ॥[२०] इति कमलदलाम्वु(म्बु)वि(बि)न्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च [*] सकलमि
दमुदाहृतं च वु(बु)[ध्वा] न हि पुरूषैः परकीर्तयो विलोप्याः [२१] दक्षिणभुज इव रानः परव(ब)लदलने सहायनिरपेक्षः ।[*]
दूत्यं श्रीव(ब)लवां विदधे धर्माधिकार'ऽस्मिन् ॥[२२*1] अस्मिन् धारम्भ दूत्यं बौदेवपालदेवस्य । विदधे श्रीव(ब)लवर्मा व्याघ्रतटीमण्डलाधिपतिः ॥[२३]
पासीदशेषनरपालविलोलमौलिमालामणिद्युतिविवो(बो)धितपादपनः । शैलेन्द्रवंशतिलको यवभूमिपाल: श्रीवीरवैरिमथना
नुगताभिधानः [२४*1] हर्यस्थलेषु कुमुदेषु मृणालिनीषु शलेन्दुकुन्दतुहिनेषु पदन्दधाना । निःशेषदिनुखनिरन्तरलब्ध(ध) गीतिः
मूतेंव यस्य भुवनानि जगाम कीतिः ॥[२५] भूभङ्गे भवति नृपा स्य यस्य कोपानि[भि]बाः सह हृदयहिषां थियोपि । वक्राणामि
ह हि परोपघातदचा जायन्ते जगति भूषतिप्रकाराः [२] तस्याभववयपराक्रमशीलमाली राजेन्द्रमौलिशतदुर्मलिताकि
युग्मः
।
सूनुर्युधिष्ठिरपराशरभीमसेनकार्जुनार्जितयशाः समरामवीरः ।[२७*1] उत्तमम्व(म्ब)रतलाघ(द्यु)धि सञ्चरन्त्या यत्सेनयावनिरजःप- ..
टलं पदोत्यम् । करणानिलेन करिणां शनकम्वितीणगण्डस्थलीमदजलः समयाम्व(म्ब)भूव [२८] प्रकृष्णपक्षमेवेदमभूजवनमण्डलं ।
1 The use of avagraha may be marked. . Thia dendaisunnecessary. • Read भ symbol for this used for thatoti, .Or चौरस. . It is better to read TRC
27