SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 818 EPIGRAPHIA INDICA. (VOL. XIV. Plate III; Side ü. (118) मान्यं चतुसी'मासंयुतं च समंततः ।। ४८] निधिनिक्षेप(119) पाषाणसिहसाज्यजसान्वित । अधिण्यागामिसंयु(120) त मेकभोग्यं सभूगई [ ४८] वापीकूपतटाकैच कळे(121) नापि समन्वितं । पुत्रपौत्रादिभिर्भाग्यं कमादाचंद्र'(122) तारकं [ ५०*] दानस्थाधमनस्यापि विक्रयस्यापि चीचि (123) तः । परीतः प्रयतै बिग्धैः पुरोहितपुरोगमै [ ५१] विवि(124) धैर्विबुधै त्रैत पथिकैरधिकैगिरा । पच्युतेंद्रम(125) हारायो माननीयो मनस्विनां ।। ५२] सहिरंथपयोधारा(126) पूर्वकं दत्तवान्मुदा । यजमानोत्र वृत्तीनां शतं कृत्वा द(127) स्थीत्तरं ।। ५३] सप्तविंशतिसंख्याता वृत्ति(ती:) स्वीया विधाय च । ' (128) न्यास्त्रयाधिकासीति वृत्तिः पुखाय भूयसे ।। ५४] विप्रेभ्यो व्या(129) वतासष्ट"शास्त्रेभ्यो व्यतरन्मुदा । पमरेरच्यमानस्य हर(130) स्यापि हरेरपि ।। ५५"] एकेका वृत्तिरवैव सुधाहाराय कस्थि(131) ता ॥ नागाभट्टामजो धीमान् याशुषः काश्ययान्वयः । अष्टौ (132) वृत्ति रिहाप्रोति यज्वा तिरुमलाहयः [ ५५.] काश्यपान्वय(133) संमूतो नागाभट्टस्य नंदनः । श्रीनारायणभट्टाख्यो या(134) जुषः पंचकृत्तिकः । [५७*] नागाभट्टायो धीमान् नागाभट्ट(135) तनूनवः । पंचकृत्तिरिहानोति याशुषः काश्यपाग्वयः ॥ [५८"] (136) काश्यपान्वयजसूनुः गोपिनाथस्य याजुषः । म(137) नीषौरामचंद्रस्यः चतुहत्ति रिक्षात्रते ॥ [५८] काश्यपा(138) वयसंभूतः संगाभहतनूनवः [*] रामाभट्टायो - (139) तिहयमवैति याजुषः । [40"] भारद्वाजान्वयः सूनुभा"नु(140) भहस्य बंच" [*] वृत्तियमिहानोति तिमाभट्टो महा(141) मतिः ।। १] माठभन्तमजी जामदन वत्मकुलोद्धवः [1) वृत्ति I Read . Omit the visarga. - Read क्रमा. • The right reading would here be°चीदित: • Read °मे:• Bendra. TOmit amuavara nkter र. • Read दशेतर. " Bend °वामीति इत्ती: 11 Besd . Omit anatvára after . 11 Rend bere and passim. - Rond " Renda W:" Rand चईती. # Read at. 11 Throughout the inscription this word appears wrongly witli an amuwära at the end of the first syllable. - Rend ग्य.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy