SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ No. 21.] ARTHUNA INSCRIPTION OF THE PARAMARA CHAMUNDARAJA. 299 [16] Tasy-Anvayo kari-kar-öddhura-va (ba)hu-dandaḥ iti lavdha (bdha)-jayo va (ba)bhuva darpp-amdha-vairi-vanita-kucha-patra-valli- || 12 samdoha-daha-dahana-jvalita-pratāpaḥ || [17] Yuddha-kadala dor-ddada-drays yah samaram prati měně ripu-sa(sa)r-aghata-nakha-kamḍayanaiḥ sukham || [18] Aradho gaja-prishtha vahuta (ahata ?)-sa (sa)r-āsārai raņē Karnnat-adhipater-vva(bba)lam vidalayams-tan-Narmmadayas-ta Barvvataḥ yaḥ Tasy= 13 te [] śri-Sriharsha-nripasya Malava-pateḥ kritvā tath-ari-kshayam svarggam subhato yayau sura-vadhu-netr-otpalair-archchitaḥ || [19] atmajas (6)-Cham ḍapa-namadhayo vra(bra)hmämda-ve(vi) bhränta-yasa (6) va(ba)bhava [1] samanta-kärnta-jana-hasa-hamsa-srep1-pravas-aika-payoda-ka14 laḥ (1) [20] Vra(bra)hma-stamva(ba)sya yat-ktrttirmajar-tv-spari sthita sas vat-kinnara-bhrimg-5(au)ghair-upagit-adhikam va(ba) bhau || [21] ári-Satyaraja iti Saty-aspadam dahana-duḥsaha-vama-dhāmā tasya suto va(ba)bhuva samamta-dara-nati-samgi-lalata-patta-lagn-ollasat-tilaka-pada-na 15 kh-amén-jalaḥ [22] Vana-mala-dhara nitya hi(bi) Jasy-chynas api ripavo na cha vijñām (jñā) tā na lakshmi-patayaḥ katham || [28] Nirvyajam karap-Ardrito-pi sataso nistri(stri)msa-karmm-ödyataḥ samjāta-prasaro-pi vikrama-satair-amtaḥ sada sathyataḥ a-mulam gupa-varddhito= 16 pi va(ba)hudha dosh-Arjjita-sri-haro yo-py-evam niyatam viruddha-charito 18kAviraddo(ddho)-bhavat 7 [24] Tasmad-abhud-iha nayad-iva vriddhi-yogaḥ pupyas-triloka-tilako vipul-onnat-amsa (sa)ḥ girvana-charu-charit-ärppita-karppapäraḥ śri-mamdiram jagati Mandanadova- 19 17 nămā || [25] Visal-ora [h]-sthalam ka[m]taṁ manys Śrir-utthit-oditam | na vavamdha yam-asadya purapa-purushë ratim (I) [26] Anavachohhinnabhadraḥ suradan-augho yaḥ pralamva(ba)-kar-öddhuraḥ kul-aika-dhavalo dvipa iv-avahau10 [27] Visphärjjan-nakha-chamdra-didhiti lasal-lavanya18 nir-ochchayam susnigdha-sphuta-dirgha-raji-ruchi-bhrit sat-sa(sa)mkha-min-amkitam | vähinya[b] prapatitva-yogyam-atulam khyava (ta)m friyaḥ karapaṁ samudrikam Edhatta kar-amhri(ghri)-padma-yugalarn lakshanam || [99] Va(ba)ddhva kautukam-anvay-ottha-ruchira sarvv-mga-parop-adhikam yen-ātra Smara-rů yasy ári-Kamkadeval 19 pina dridha-bhuja-damd-ollasan-mamḍapo I vairi-érir-nri-varēņa bhavya-divasäväptan parair-thiva (ta) datt-eyam nija-vikramēņa mahav(t)=6(ai)v-ochchairadana svayam [29] Dhrita-visvambhara-bhāraḥ khamḍi[t-a]rati-vigrahaḥ Iasi[r]=mmamtriva satatam yasy-avarddhayataḥ(ta) śriyam | [30] Yasy ārā. 20 ti-vadha-janasya saralaiḥ svå (évá)s-Anilaiḥ 80 (60)ka-jair-ushp-oshpaiḥ parito yugamta-pavana-prasparddhiri(bhi)h kanane dagdho nila-trip-amkur-otkara-bhare skrichobhrte-Mana-plina-vritti-rahitaiḥ khinnair-mpigaiḥ nire-dhikam sthiyate [31] Dipyamanaḥ sada sarvva-vahin-16 1 Road-Kakkadiea. This syllable is engraved outside the line, in front of fri.. Corrupt. The transcription of Pandit Gopal Lal Vyas gives achyuta, lation and note), but does not seem to be the reading of the ink-impression. Read fataso. The danda is followed by a rosette and another danda. Read babamdha. Apparently a mistake for ududha. * Delete this danda. Bead fasvat=. which suits well the sense (see trans Delete this danda. 10 Read =ābabhau. 12 Delete this dayda. 2 R2
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy