SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 298 EPIGRAPHIA INDICA. (VOL. XIV. dridhath grihna(hņa)taḥ bhrātāḥ sambhramataḥ sukhån=makulitā visphäritaḥ kaatukāta(a) vrida-mamyváratăl vivāha-samayo Dovyå drika[ho] 2 påta vaḥ 1 [1] Indum mtirddhni dadba[t] kshinam pātu vaḥ Sani sekharah I khëdad-iva sad-isanna-Ganri-mukha-parājayat 11 [2] Asty uchohair=gagan-ävalamva(ba[bi ?-Ed.])-si(fi)kharab kshöņibhfid=a8yám bhavi khyato Mēru-mukh-ochchhrit-ad[ro]isha parim koţim gato-py-Arvvucrbbu)daḥ yatra sphäţika-pushpe-riga-kira3 p-alidh-arkka-chandrau ksbaņań drishtvå siddha-janaireamanyata divå rätris(1)-cha naktar dinam || [3*) Tasmimsetyakta-bhavas(k)=charitra-vibhavas-tathyar tapo tapyata vra(bra)hma-jñāna-nidhir-gund(pai)repiravadhiḥ sre(bro)shtho Vasishthu muniḥ yasya prajvalit-ågni-hotra-jvalitair-dhimair-iva vyoma-R(gai)r-jataḥ sammilitás()-chiroņa haritās=to 4 Haridasv (sva) hayaḥ (ID [4*) Manös-tasy=&ntik& röjs nirmmala děvy. Aramdhati sthira-vasy(by)-emdriya-grāmā tapah-frir=iya jamgama ll [5] Adanya-gulabhả dhënuḥ kama-purvv=isya sannidhan dadati värchchhitan kāmā[m]s-tapah-siddhir-iva sthita || [6*] Tataḥ kshatra-mad-odvritto Gadhi raja-auta5 ch(1)-chhal& t dhönum jar(ja)broesya duḥprapyarns vighnam siddhim-ivodyatāmin II [7"] Atha paribhava-sambhav&-mangana jvalana-chanda-rucha munin-Amuna ripu-vadham prati vira-vidhitsaya hutabhuji ephuta-mantrayatan hutam || [8] Prishtho topira-yagmam dadhad-atha cha kard chanda-ko6 danda-dapdam. vaba)dhnan-jatar jatänām=atinividataram påpinā dakshinona kruddho yajñopaviti nija-visbama-drisa bhāyayañ=jiva-lokam tasmid-uddamadhimi prativa(ba)la-dalano nirggataḥ ko=pi viraḥ || [9] Adishtasutēna yato rapamsamara-gaņair-mmam7 galo glyami no vi(b) dharh vyšpt-&mtarălair-dinakara-kirapa-chhädakair-vvá(bb)pa Varshe(rshai)} || (1) kritvå bhamgam ripúņām prava(ba)la-bhuja-va(ba)lah kåma-dhënam gpihxtvă bhaktyå tasy=ămbri(ghri)-padma-dvaya-lulita-si(fi)ri 8ð=vatasthan parastät || [108] Anatasya jayinaḥ paritushto vāă8 chchhit-afisham=&säv-abhidhaya | tasya nama Paramāra it-itthath tathyam-dva munir-Isu(su) chakära || [110] Tasy-invaya krama-vagad-adapādi virah sri-Vairisimha' iti sambhpitåsanhat-nådah durvvåra-vairi-vara-vārapa kumbha kūta-bhed-odyat-si-nakha9 r-oddamaraḥ kshitindraḥ || [12] Kirttim tävad=avěksha (kshya) bhāva-chapalam sambhoga-vriddh-apriyam n[i]tyam mangala-Badmana 80(6)bha-chatar-ddik. kumbhi-kumbha-prabho(han) dor-ddaņda-dvaya-kalina k shitibhajām=isi(15) chatushk-äntaro yênrākärikara-grahovasudhaya gāda(dha)m gan-asa(sa)10 ktaya 1 (13") Gata-srih fri-nidhanona sa-va (ba)mdhaḥ samyat-Eriņa na yons samatäm dhatto jadadbiḥ pata-vu(buddhină 1 [14] Tasy-innjo Damva(mba)rasi[m]ha iti prachanda-dor-ddarda-chandima-vasikrita-vairi-virir daḥ [*] sri(eri)ngåra-săra-tarapl-jana-lochan-Tsi(li)-pamj-para11 ddha-vadan-Amva(bu)rahova(ba)bhtiva | [15] Chandrik-äpi katham-karar yaaya kirtty sama sama skā dosh [A]kar-sabhätā gap-otkara-bhav- pard !! Read maththarita. * Read Sari-fakharah. • Read dwiprāpyan. * Read sambhrita-sisaba. Metre: Vasanta tilaka, the motre of pada 1 is wrong. [The reading Damara would make it right 8. K. 8.]
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy