SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ No. 16.] BEVINAHALLI GRANT OF SADASIVA-RAYA: SAKA 1479. 225 178 ते ॥ १.२.] श्रीमत्तिमणभट्टायो धीमास्तिप्पषभजः । काश्यपा. न्वयसंभूतो या Plate IF ; side ü. 174 जुषोत्र दिवत्तिक: ।। १०३१] याजुषो भैरवाभिख्यसुधीभैरवभट्ट175 नः । वृत्तियमिहाप्रोति कोंडिन्यान्वयसंभवः [ १०४] गोपालपंडि176 सपशेषमालीपंततनूनवः । बचोति वृत्तीले श्रीपराशरगो177 वजः ।। १.५] कौंडिन्यगोबसंभूतो सन्नीधरमनीषिजः । बचो हरि178 भट्टाख्यो वृत्तियमिहाश्रुते ।[1 १.१] यभट्टोजो' धोमान्वसिष्ठान्वयसंभ179 व: । 'अंतंभाइयो वृत्तिहयमवैति बचः ।। १०७*] नंदनो भोंडु. भट्टस्य जा 180 मदच्यान्वयोद्भवः' । बहुचोवाश्रुते वृत्तिइयं गणपतिस्मुधोः ।। १०"] कौडि181 न्यगोत्रजस्मनुरीचिभहस्य याजुषः । गुणो वित्तिमानव सोम182 भट्टो हिजोत्तमः । १.८"] भारदाजान्वयोद्भूतो यचंभहस्य नंदनः । बड़चो 183 पेभिट्टाख्यो वृत्तिहमिहाभुते ।। ११."] नंदन: कोंडुभट्टस्य नागा184 भट्टस्मतां वरः । वृत्तिहयमिहाप्रोति बहो गौतमान्वयः ॥ १११] योरा185 मेवरभहस्य सूनुः कौशिकगोवजः । याजुषन्श्रीधरसुधीरत 186 साईकवृत्तिकः । ११२"] नंदनो गिरिभट्टस्य नागाभहस्मतां वरः । साईक187 वृत्तिमानव यांजुषः कोशिकावयः [ ११३] पुरुषोत्तमभ[:] बोरामे188 खरमनोषिजः । साईकत्तिमानव याजुषः कपिगोबजः । ११४.] धीमा159 स्तिंमणभट्टाख्यो गिरिभट्टात्मसंभवः । कौथिकान्वयजी वृत्तिं सा190 हैका याजुषोते [ ११५.] थोरामेश्वरमस्य मंदनः कपिगोवजः । [ना] 21 गाभट्टीत्र साकत्तिमानोति याजुषः ।। ११६] भारहाबान्बयोडतः क. 192 सवाभहनंदनः । याजुषो वामनसुधीरव साईकत्तिक: [ ११७] 193 भारहाजान्वयस्मनुर्मायिभट्टस्य याजुषः । धीमास्तिष्प 1 Rend यमात्मजी. Rond w, the name Anwendaffa being more common the Antowo • Read जामदग्न्यान्वधी. 28
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy